Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 12:4 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

4 tadaa ki.nva"suunyapuupotsavasamaya upaati.s.tat; ata utsave gate sati lokaanaa.m samak.sa.m ta.m bahiraaneyyaamiiti manasi sthiriik.rtya sa ta.m dhaarayitvaa rak.s.naartham ye.saam ekaikasa.mghe catvaaro janaa.h santi te.saa.m catur.naa.m rak.sakasa.mghaanaa.m samiipe ta.m samarpya kaaraayaa.m sthaapitavaan|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

4 तदा किण्वशून्यपूपोत्सवसमय उपातिष्टत्; अत उत्सवे गते सति लोकानां समक्षं तं बहिरानेय्यामीति मनसि स्थिरीकृत्य स तं धारयित्वा रक्ष्णार्थम् येषाम् एकैकसंघे चत्वारो जनाः सन्ति तेषां चतुर्णां रक्षकसंघानां समीपे तं समर्प्य कारायां स्थापितवान्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 তদা কিণ্ৱশূন্যপূপোৎসৱসময উপাতিষ্টৎ; অত উৎসৱে গতে সতি লোকানাং সমক্ষং তং বহিৰানেয্যামীতি মনসি স্থিৰীকৃত্য স তং ধাৰযিৎৱা ৰক্ষ্ণাৰ্থম্ যেষাম্ একৈকসংঘে চৎৱাৰো জনাঃ সন্তি তেষাং চতুৰ্ণাং ৰক্ষকসংঘানাং সমীপে তং সমৰ্প্য কাৰাযাং স্থাপিতৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 তদা কিণ্ৱশূন্যপূপোৎসৱসময উপাতিষ্টৎ; অত উৎসৱে গতে সতি লোকানাং সমক্ষং তং বহিরানেয্যামীতি মনসি স্থিরীকৃত্য স তং ধারযিৎৱা রক্ষ্ণার্থম্ যেষাম্ একৈকসংঘে চৎৱারো জনাঃ সন্তি তেষাং চতুর্ণাং রক্ষকসংঘানাং সমীপে তং সমর্প্য কারাযাং স্থাপিতৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 တဒါ ကိဏွၑူနျပူပေါတ္သဝသမယ ဥပါတိၐ္ဋတ်; အတ ဥတ္သဝေ ဂတေ သတိ လောကာနာံ သမက္ၐံ တံ ဗဟိရာနေယျာမီတိ မနသိ သ္ထိရီကၖတျ သ တံ ဓာရယိတွာ ရက္ၐ္ဏာရ္ထမ် ယေၐာမ် ဧကဲကသံဃေ စတွာရော ဇနား သန္တိ တေၐာံ စတုရ္ဏာံ ရက္ၐကသံဃာနာံ သမီပေ တံ သမရ္ပျ ကာရာယာံ သ္ထာပိတဝါန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 tadA kiNvazUnyapUpOtsavasamaya upAtiSTat; ata utsavE gatE sati lOkAnAM samakSaM taM bahirAnEyyAmIti manasi sthirIkRtya sa taM dhArayitvA rakSNArtham yESAm EkaikasaMghE catvArO janAH santi tESAM caturNAM rakSakasaMghAnAM samIpE taM samarpya kArAyAM sthApitavAn|

Ver Capítulo Copiar




प्रेरिता 12:4
22 Referencias Cruzadas  

tadaanii.m lokaa du.hkha.m bhojayitu.m yu.smaan parakare.su samarpayi.syanti hani.syanti ca, tathaa mama naamakaara.naad yuuya.m sarvvade"siiyamanujaanaa.m samiipe gh.r.naarhaa bhavi.syatha|


kintu tairukta.m mahakaale na dharttavya.h, dh.rte prajaanaa.m kalahena bhavitu.m "sakyate|


tadaa nistaarotsavaki.nvahiinapuupotsavayoraarambhasya dinadvaye .ava"si.s.te pradhaanayaajakaa adhyaapakaa"sca kenaapi chalena yii"su.m dharttaa.m hantu nca m.rgayaa ncakrire;


kintu sarvvaasaametaasaa.m gha.tanaanaa.m puurvva.m lokaa yu.smaan dh.rtvaa taa.dayi.syanti, bhajanaalaye kaaraayaa nca samarpayi.syanti mama naamakaara.naad yu.smaan bhuupaanaa.m "saasakaanaa nca sammukha.m ne.syanti ca|


tadaa sovadat, he prabhoha.m tvayaa saarddha.m kaaraa.m m.rti nca yaatu.m majjitosmi|


ittha.m senaaga.no yii"su.m kru"se vidhitvaa tasya paridheyavastra.m caturo bhaagaan k.rtvaa ekaikasenaa ekaikabhaagam ag.rhlat tasyottariiyavastra ncaag.rhlat| kintuuttariiyavastra.m suucisevana.m vinaa sarvvam uuta.m|


aha.m tubhya.m yathaartha.m kathayaami yauvanakaale svaya.m baddhaka.ti ryatrecchaa tatra yaatavaan kintvita.h para.m v.rddhe vayasi hasta.m vistaarayi.syasi, anyajanastvaa.m baddhvaa yatra gantu.m tavecchaa na bhavati tvaa.m dh.rtvaa tatra ne.syati|


tasmaad yihuudiiyaa.h santu.s.taa abhavan iti vij naaya sa pitaramapi dharttu.m gatavaan|


kintu.m pitarasya kaaraasthitikaara.naat ma.n.dalyaa lokaa avi"sraamam ii"svarasya samiipe praarthayanta|


.anyade"siiyalokaa israayellokaa"sca sarvva ete sabhaayaam ati.s.than|


tau dh.rtvaa dinaavasaanakaara.naat paradinaparyyananta.m ruddhvaa sthaapitavanta.h|


mahaakrodhaantvitaa.h santa.h preritaan dh.rtvaa niicalokaanaa.m kaaraayaa.m baddhvaa sthaapitavanta.h|


kintu "saulo g.rhe g.rhe bhramitvaa striya.h puru.saa.m"sca dh.rtvaa kaaraayaa.m baddhvaa ma.n.dalyaa mahotpaata.m k.rtavaan|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos