प्रेरिता 12:18 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script18 tata.h pitaro ni.h"sabda.m sthaatu.m taan prati hastena sa"nketa.m k.rtvaa parame"svaro yena prakaare.na ta.m kaaraayaa uddh.rtyaaniitavaan tasya v.rttaanta.m taanaj naapayat, yuuya.m gatvaa yaakuba.m bhraat.rga.na nca vaarttaametaa.m vadatetyuktaa sthaanaantara.m prasthitavaan| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari18 ततः पितरो निःशब्दं स्थातुं तान् प्रति हस्तेन सङ्केतं कृत्वा परमेश्वरो येन प्रकारेण तं काराया उद्धृत्यानीतवान् तस्य वृत्तान्तं तानज्ञापयत्, यूयं गत्वा याकुबं भ्रातृगणञ्च वार्त्तामेतां वदतेत्युक्ता स्थानान्तरं प्रस्थितवान्। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script18 ততঃ পিতৰো নিঃশব্দং স্থাতুং তান্ প্ৰতি হস্তেন সঙ্কেতং কৃৎৱা পৰমেশ্ৱৰো যেন প্ৰকাৰেণ তং কাৰাযা উদ্ধৃত্যানীতৱান্ তস্য ৱৃত্তান্তং তানজ্ঞাপযৎ, যূযং গৎৱা যাকুবং ভ্ৰাতৃগণঞ্চ ৱাৰ্ত্তামেতাং ৱদতেত্যুক্তা স্থানান্তৰং প্ৰস্থিতৱান্| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script18 ততঃ পিতরো নিঃশব্দং স্থাতুং তান্ প্রতি হস্তেন সঙ্কেতং কৃৎৱা পরমেশ্ৱরো যেন প্রকারেণ তং কারাযা উদ্ধৃত্যানীতৱান্ তস্য ৱৃত্তান্তং তানজ্ঞাপযৎ, যূযং গৎৱা যাকুবং ভ্রাতৃগণঞ্চ ৱার্ত্তামেতাং ৱদতেত্যুক্তা স্থানান্তরং প্রস্থিতৱান্| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script18 တတး ပိတရော နိးၑဗ္ဒံ သ္ထာတုံ တာန် ပြတိ ဟသ္တေန သင်္ကေတံ ကၖတွာ ပရမေၑွရော ယေန ပြကာရေဏ တံ ကာရာယာ ဥဒ္ဓၖတျာနီတဝါန် တသျ ဝၖတ္တာန္တံ တာနဇ္ဉာပယတ်, ယူယံ ဂတွာ ယာကုဗံ ဘြာတၖဂဏဉ္စ ဝါရ္တ္တာမေတာံ ဝဒတေတျုက္တာ သ္ထာနာန္တရံ ပြသ္ထိတဝါန်၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script18 tataH pitarO niHzabdaM sthAtuM tAn prati hastEna sagkEtaM kRtvA paramEzvarO yEna prakArENa taM kArAyA uddhRtyAnItavAn tasya vRttAntaM tAnajnjApayat, yUyaM gatvA yAkubaM bhrAtRgaNanjca vArttAmEtAM vadatEtyuktA sthAnAntaraM prasthitavAn| Ver Capítulo |