Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 12:17 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

17 pitaro dvaaramaahatavaan etasminnantare dvaara.m mocayitvaa pitara.m d.r.s.tvaa vismaya.m praaptaa.h|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

17 पितरो द्वारमाहतवान् एतस्मिन्नन्तरे द्वारं मोचयित्वा पितरं दृष्ट्वा विस्मयं प्राप्ताः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 পিতৰো দ্ৱাৰমাহতৱান্ এতস্মিন্নন্তৰে দ্ৱাৰং মোচযিৎৱা পিতৰং দৃষ্ট্ৱা ৱিস্মযং প্ৰাপ্তাঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 পিতরো দ্ৱারমাহতৱান্ এতস্মিন্নন্তরে দ্ৱারং মোচযিৎৱা পিতরং দৃষ্ট্ৱা ৱিস্মযং প্রাপ্তাঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ပိတရော ဒွါရမာဟတဝါန် ဧတသ္မိန္နန္တရေ ဒွါရံ မောစယိတွာ ပိတရံ ဒၖၐ္ဋွာ ဝိသ္မယံ ပြာပ္တား၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 pitarO dvAramAhatavAn EtasminnantarE dvAraM mOcayitvA pitaraM dRSTvA vismayaM prAptAH|

Ver Capítulo Copiar




प्रेरिता 12:17
28 Referencias Cruzadas  

tai ryadaa yuuyamekapure taa.di.syadhve, tadaa yuuyamanyapura.m palaayadhva.m yu.smaanaha.m tathya.m vacmi yaavanmanujasuto naiti taavad israayelde"siiyasarvvanagarabhrama.na.m samaapayitu.m na "sak.syatha|


kimaya.m mariyama.h putrastaj naa no? kimaya.m yaakuub-yosi-yihudaa-"simonaa.m bhraataa no? asya bhaginya.h kimihaasmaabhi.h saha no? ittha.m te tadarthe pratyuuha.m gataa.h|


sa bahiraagato yadaa kimapi vaakya.m vaktuma"sakta.h sa"nketa.m k.rtvaa ni.h"sabdastasyau tadaa madhyemandira.m kasyacid dar"sana.m tena praaptam iti sarvve bubudhire|


puna ryarddan adyaasta.te yatra purvva.m yohan amajjayat tatraagatya nyavasat|


ataeva yihuudiiyaanaa.m madhye yii"su.h saprakaa"sa.m gamanaagamane ak.rtvaa tasmaad gatvaa praantarasya samiipasthaayiprade"sasyephraayim naamni nagare "si.syai.h saaka.m kaala.m yaapayitu.m praarebhe|


"simonpitarasta.m sa"nketenaavadat, aya.m kamuddi"sya kathaametaam kathayatiiti p.rccha|


tata.h para.m yihuudiiyalokaasta.m hantu.m samaihanta tasmaad yii"su ryihuudaaprade"se paryya.titu.m necchan gaaliil prade"se paryya.titu.m praarabhata|


tadaa te paa.saa.naan uttolya tamaahantum udayacchan kintu yii"su rgupto mantiraad bahirgatya te.saa.m madhyena prasthitavaan|


tasmin samaye tatra sthaane saakalyena vi.m"satyadhika"sata.m "si.syaa aasan| tata.h pitaraste.saa.m madhye ti.s.than uktavaan


tadaa te kathitavantastarhi tasya duuto bhavet|


tata.h pitaro ni.h"sabda.m sthaatu.m taan prati hastena sa"nketa.m k.rtvaa parame"svaro yena prakaare.na ta.m kaaraayaa uddh.rtyaaniitavaan tasya v.rttaanta.m taanaj naapayat, yuuya.m gatvaa yaakuba.m bhraat.rga.na nca vaarttaametaa.m vadatetyuktaa sthaanaantara.m prasthitavaan|


ata.h paula utti.s.than hastena sa"nketa.m kurvvan kathitavaan he israayeliiyamanu.syaa ii"svaraparaaya.naa.h sarvve lokaa yuuyam avadhaddha.m|


tayo.h kathaayaa.m samaaptaayaa.m satyaa.m yaakuub kathayitum aarabdhavaan


tatastau kaaraayaa nirgatya ludiyaayaa g.rha.m gatavantau tatra bhraat.rga.na.m saak.saatk.rtya taan saantvayitvaa tasmaat sthaanaat prasthitau|


tata.h para.m janataamadhyaad yihuudiiyairbahi.sk.rta.h sikandaro hastena sa"nketa.m k.rtvaa lokebhya uttara.m daatumudyatavaan,


parasmin divase paule.asmaabhi.h saha yaakuubo g.rha.m pravi.s.te lokapraaciinaa.h sarvve tatra pari.sadi sa.msthitaa.h|


tenaanuj naata.h paula.h sopaanopari ti.s.than hastene"ngita.m k.rtavaan, tasmaat sarvve susthiraa abhavan| tadaa paula ibriiyabhaa.sayaa kathayitum aarabhata,


tasmaat tatratyaa.h bhraataro.asmaakam aagamanavaarttaa.m "srutvaa aappiyaphara.m tri.s.taavar.nii nca yaavad agresaraa.h santosmaan saak.saat karttum aagaman; te.saa.m dar"sanaat paula ii"svara.m dhanya.m vadan aa"svaasam aaptavaan|


tadanantara.m yaakuubaaya tatpa"scaat sarvvebhya.h preritebhyo dar"sana.m dattavaan|


kintu ta.m prabho rbhraatara.m yaakuuba nca vinaa preritaanaa.m naanya.m kamapyapa"sya.m|


yata.h sa puurvvam anyajaatiiyai.h saarddham aahaaramakarot tata.h para.m yaakuuba.h samiipaat katipayajane.svaagate.su sa chinnatva"nmanu.syebhyo bhayena niv.rtya p.rthag abhavat|


ato mahya.m dattam anugraha.m pratij naaya stambhaa iva ga.nitaa ye yaakuub kaiphaa yohan caite sahaayataasuucaka.m dak.si.nahastagraha.m.na vidhaaya maa.m bar.nabbaa nca jagadu.h, yuvaa.m bhinnajaatiiyaanaa.m sannidhi.m gacchata.m vaya.m chinnatvacaa sannidhi.m gacchaama.h,


ii"svarasya prabho ryii"sukhrii.s.tasya ca daaso yaakuub vikiir.niibhuutaan dvaada"sa.m va.m"saan prati namask.rtya patra.m likhati|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos