प्रेरिता 12:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script11 tadaa sa cetanaa.m praapya kathitavaan nijaduuta.m prahitya parame"svaro herodo hastaad yihuudiiyalokaanaa.m sarvvaa"saayaa"sca maa.m samuddh.rtavaan ityaha.m ni"scaya.m j naatavaan| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari11 तदा स चेतनां प्राप्य कथितवान् निजदूतं प्रहित्य परमेश्वरो हेरोदो हस्ताद् यिहूदीयलोकानां सर्व्वाशायाश्च मां समुद्धृतवान् इत्यहं निश्चयं ज्ञातवान्। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script11 তদা স চেতনাং প্ৰাপ্য কথিতৱান্ নিজদূতং প্ৰহিত্য পৰমেশ্ৱৰো হেৰোদো হস্তাদ্ যিহূদীযলোকানাং সৰ্ৱ্ৱাশাযাশ্চ মাং সমুদ্ধৃতৱান্ ইত্যহং নিশ্চযং জ্ঞাতৱান্| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script11 তদা স চেতনাং প্রাপ্য কথিতৱান্ নিজদূতং প্রহিত্য পরমেশ্ৱরো হেরোদো হস্তাদ্ যিহূদীযলোকানাং সর্ৱ্ৱাশাযাশ্চ মাং সমুদ্ধৃতৱান্ ইত্যহং নিশ্চযং জ্ঞাতৱান্| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script11 တဒါ သ စေတနာံ ပြာပျ ကထိတဝါန် နိဇဒူတံ ပြဟိတျ ပရမေၑွရော ဟေရောဒေါ ဟသ္တာဒ် ယိဟူဒီယလောကာနာံ သရွွာၑာယာၑ္စ မာံ သမုဒ္ဓၖတဝါန် ဣတျဟံ နိၑ္စယံ ဇ္ဉာတဝါန်၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script11 tadA sa cEtanAM prApya kathitavAn nijadUtaM prahitya paramEzvarO hErOdO hastAd yihUdIyalOkAnAM sarvvAzAyAzca mAM samuddhRtavAn ityahaM nizcayaM jnjAtavAn| Ver Capítulo |