प्रेरिता 12:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script10 ittha.m tau prathamaa.m dvitiiyaa nca kaaraa.m la"nghitvaa yena lauhanirmmitadvaare.na nagara.m gamyate tatsamiipa.m praapnutaa.m; tatastasya kavaa.ta.m svaya.m muktamabhavat tatastau tatsthaanaad bahi rbhuutvaa maargaikasya siimaa.m yaavad gatau; tato.akasmaat sa duuta.h pitara.m tyaktavaan| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari10 इत्थं तौ प्रथमां द्वितीयाञ्च कारां लङ्घित्वा येन लौहनिर्म्मितद्वारेण नगरं गम्यते तत्समीपं प्राप्नुतां; ततस्तस्य कवाटं स्वयं मुक्तमभवत् ततस्तौ तत्स्थानाद् बहि र्भूत्वा मार्गैकस्य सीमां यावद् गतौ; ततोऽकस्मात् स दूतः पितरं त्यक्तवान्। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script10 ইত্থং তৌ প্ৰথমাং দ্ৱিতীযাঞ্চ কাৰাং লঙ্ঘিৎৱা যেন লৌহনিৰ্ম্মিতদ্ৱাৰেণ নগৰং গম্যতে তৎসমীপং প্ৰাপ্নুতাং; ততস্তস্য কৱাটং স্ৱযং মুক্তমভৱৎ ততস্তৌ তৎস্থানাদ্ বহি ৰ্ভূৎৱা মাৰ্গৈকস্য সীমাং যাৱদ্ গতৌ; ততোঽকস্মাৎ স দূতঃ পিতৰং ত্যক্তৱান্| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script10 ইত্থং তৌ প্রথমাং দ্ৱিতীযাঞ্চ কারাং লঙ্ঘিৎৱা যেন লৌহনির্ম্মিতদ্ৱারেণ নগরং গম্যতে তৎসমীপং প্রাপ্নুতাং; ততস্তস্য কৱাটং স্ৱযং মুক্তমভৱৎ ততস্তৌ তৎস্থানাদ্ বহি র্ভূৎৱা মার্গৈকস্য সীমাং যাৱদ্ গতৌ; ততোঽকস্মাৎ স দূতঃ পিতরং ত্যক্তৱান্| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script10 ဣတ္ထံ တော် ပြထမာံ ဒွိတီယာဉ္စ ကာရာံ လင်္ဃိတွာ ယေန လော်ဟနိရ္မ္မိတဒွါရေဏ နဂရံ ဂမျတေ တတ္သမီပံ ပြာပ္နုတာံ; တတသ္တသျ ကဝါဋံ သွယံ မုက္တမဘဝတ် တတသ္တော် တတ္သ္ထာနာဒ် ဗဟိ ရ္ဘူတွာ မာရ္ဂဲကသျ သီမာံ ယာဝဒ် ဂတော်; တတော'ကသ္မာတ် သ ဒူတး ပိတရံ တျက္တဝါန်၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script10 itthaM tau prathamAM dvitIyAnjca kArAM lagghitvA yEna lauhanirmmitadvArENa nagaraM gamyatE tatsamIpaM prApnutAM; tatastasya kavATaM svayaM muktamabhavat tatastau tatsthAnAd bahi rbhUtvA mArgaikasya sImAM yAvad gatau; tatO'kasmAt sa dUtaH pitaraM tyaktavAn| Ver Capítulo |
tadaa ki.nva"suunyapuupotsavasamaya upaati.s.tat; ata utsave gate sati lokaanaa.m samak.sa.m ta.m bahiraaneyyaamiiti manasi sthiriik.rtya sa ta.m dhaarayitvaa rak.s.naartham ye.saam ekaikasa.mghe catvaaro janaa.h santi te.saa.m catur.naa.m rak.sakasa.mghaanaa.m samiipe ta.m samarpya kaaraayaa.m sthaapitavaan|