प्रेरिता 11:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script8 tatoha.m pratyavada.m, he prabho nettha.m bhavatu, yata.h ki ncana ni.siddham a"suci dravya.m vaa mama mukhamadhya.m kadaapi na praavi"sat| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari8 ततोहं प्रत्यवदं, हे प्रभो नेत्थं भवतु, यतः किञ्चन निषिद्धम् अशुचि द्रव्यं वा मम मुखमध्यं कदापि न प्राविशत्। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script8 ততোহং প্ৰত্যৱদং, হে প্ৰভো নেত্থং ভৱতু, যতঃ কিঞ্চন নিষিদ্ধম্ অশুচি দ্ৰৱ্যং ৱা মম মুখমধ্যং কদাপি ন প্ৰাৱিশৎ| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script8 ততোহং প্রত্যৱদং, হে প্রভো নেত্থং ভৱতু, যতঃ কিঞ্চন নিষিদ্ধম্ অশুচি দ্রৱ্যং ৱা মম মুখমধ্যং কদাপি ন প্রাৱিশৎ| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script8 တတောဟံ ပြတျဝဒံ, ဟေ ပြဘော နေတ္ထံ ဘဝတု, ယတး ကိဉ္စန နိၐိဒ္ဓမ် အၑုစိ ဒြဝျံ ဝါ မမ မုခမဓျံ ကဒါပိ န ပြာဝိၑတ်၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script8 tatOhaM pratyavadaM, hE prabhO nEtthaM bhavatu, yataH kinjcana niSiddham azuci dravyaM vA mama mukhamadhyaM kadApi na prAvizat| Ver Capítulo |