प्रेरिता 11:30 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script30 bar.nabbaa"saulayo rdvaaraa praaciinalokaanaa.m samiipa.m tat pre.sitavanta.h| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari30 बर्णब्बाशौलयो र्द्वारा प्राचीनलोकानां समीपं तत् प्रेषितवन्तः। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script30 বৰ্ণব্বাশৌলযো ৰ্দ্ৱাৰা প্ৰাচীনলোকানাং সমীপং তৎ প্ৰেষিতৱন্তঃ| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script30 বর্ণব্বাশৌলযো র্দ্ৱারা প্রাচীনলোকানাং সমীপং তৎ প্রেষিতৱন্তঃ| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script30 ဗရ္ဏဗ္ဗာၑော်လယော ရ္ဒွါရာ ပြာစီနလောကာနာံ သမီပံ တတ် ပြေၐိတဝန္တး၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script30 barNabbAzaulayO rdvArA prAcInalOkAnAM samIpaM tat prESitavantaH| Ver Capítulo |
tadaa herod ii"svarasya sammaana.m naakarot; tasmaaddheto.h parame"svarasya duuto ha.thaat ta.m praaharat tenaiva sa kii.tai.h k.sii.na.h san praa.naan ajahaat| kintvii"svarasya kathaa de"sa.m vyaapya prabalaabhavat| tata.h para.m bar.nabbaa"saulau yasya karmma.no bhaara.m praapnutaa.m taabhyaa.m tasmin sampaadite sati maarkanaamnaa vikhyaato yo yohan ta.m sa"ngina.m k.rtvaa yiruu"saalamnagaraat pratyaagatau|