प्रेरिता 11:27 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script27 tata.h para.m bhavi.syadvaadiga.ne yiruu"saalama aantiyakhiyaanagaram aagate sati Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari27 ततः परं भविष्यद्वादिगणे यिरूशालम आन्तियखियानगरम् आगते सति Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script27 ততঃ পৰং ভৱিষ্যদ্ৱাদিগণে যিৰূশালম আন্তিযখিযানগৰম্ আগতে সতি Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script27 ততঃ পরং ভৱিষ্যদ্ৱাদিগণে যিরূশালম আন্তিযখিযানগরম্ আগতে সতি Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script27 တတး ပရံ ဘဝိၐျဒွါဒိဂဏေ ယိရူၑာလမ အာန္တိယခိယာနဂရမ် အာဂတေ သတိ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script27 tataH paraM bhaviSyadvAdigaNE yirUzAlama AntiyakhiyAnagaram AgatE sati Ver Capítulo |
kecit kecit samitaavii"svare.na prathamata.h preritaa dvitiiyata ii"svariiyaade"savaktaarast.rtiiyata upade.s.taaro niyuktaa.h, tata.h para.m kebhyo.api citrakaaryyasaadhanasaamarthyam anaamayakara.na"saktirupak.rtau loka"saasane vaa naipu.nya.m naanaabhaa.saabhaa.sa.nasaamarthya.m vaa tena vyataari|