Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 11:22 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

22 iti vaarttaayaa.m yiruu"saalamasthama.n.daliiyalokaanaa.m kar.nagocariibhuutaayaam aantiyakhiyaanagara.m gantu te bar.nabbaa.m prairayan|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

22 इति वार्त्तायां यिरूशालमस्थमण्डलीयलोकानां कर्णगोचरीभूतायाम् आन्तियखियानगरं गन्तु ते बर्णब्बां प्रैरयन्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 ইতি ৱাৰ্ত্তাযাং যিৰূশালমস্থমণ্ডলীযলোকানাং কৰ্ণগোচৰীভূতাযাম্ আন্তিযখিযানগৰং গন্তু তে বৰ্ণব্বাং প্ৰৈৰযন্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 ইতি ৱার্ত্তাযাং যিরূশালমস্থমণ্ডলীযলোকানাং কর্ণগোচরীভূতাযাম্ আন্তিযখিযানগরং গন্তু তে বর্ণব্বাং প্রৈরযন্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 ဣတိ ဝါရ္တ္တာယာံ ယိရူၑာလမသ္ထမဏ္ဍလီယလောကာနာံ ကရ္ဏဂေါစရီဘူတာယာမ် အာန္တိယခိယာနဂရံ ဂန္တု တေ ဗရ္ဏဗ္ဗာံ ပြဲရယန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 iti vArttAyAM yirUzAlamasthamaNPalIyalOkAnAM karNagOcarIbhUtAyAm AntiyakhiyAnagaraM gantu tE barNabbAM prairayan|

Ver Capítulo Copiar




प्रेरिता 11:22
16 Referencias Cruzadas  

ittha.m bhinnade"siiyalokaa apii"svarasya vaakyam ag.rhlan imaa.m vaarttaa.m yihuudiiyade"sasthapreritaa bhraat.rga.na"sca "srutavanta.h|


stiphaana.m prati upadrave gha.tite ye vikiir.naa abhavan tai phainiikiikupraantiyakhiyaasu bhramitvaa kevalayihuudiiyalokaan vinaa kasyaapyanyasya samiipa ii"svarasya kathaa.m na praacaarayan|


apara.m te.saa.m kupriiyaa.h kuriiniiyaa"sca kiyanto janaa aantiyakhiyaanagara.m gatvaa yuunaaniiyalokaanaa.m samiipepi prabhoryii"so.h kathaa.m praacaarayan|


tatastau ma.n.daliisthalokai.h sabhaa.m k.rtvaa sa.mvatsarameka.m yaavad bahulokaan upaadi"sataa.m; tasmin aantiyakhiyaanagare "si.syaa.h prathama.m khrii.s.tiiyanaamnaa vikhyaataa abhavan|


tata.h para.m bhavi.syadvaadiga.ne yiruu"saalama aantiyakhiyaanagaram aagate sati


paulabar.nabbau tai.h saha bahuun vicaaraan vivaadaa.m"sca k.rtavantau, tato ma.n.daliiyanokaa etasyaa.h kathaayaastattva.m j naatu.m yiruu"saalamnagarasthaan preritaan praaciinaa.m"sca prati paulabar.nabbaaprabh.rtiin katipayajanaan pre.sayitu.m ni"scaya.m k.rtavanta.h|


tata.h para.m preritaga.no lokapraaciinaga.na.h sarvvaa ma.n.dalii ca sve.saa.m madhye bar"sabbaa naamnaa vikhyaato manoniitau k.rtvaa paulabar.nabbaabhyaa.m saarddham aantiyakhiyaanagara.m prati pre.sa.nam ucita.m buddhvaa taabhyaa.m patra.m prai.sayan|


tata.h kaisariyaam upasthita.h san nagara.m gatvaa samaaja.m namask.rtya tasmaad aantiyakhiyaanagara.m prasthitavaan|


etasyaa.m kathaayaa.m sarvve lokaa.h santu.s.taa.h santa.h sve.saa.m madhyaat stiphaana.h philipa.h prakharo nikaanor tiiman parmmi.naa yihuudimatagraahii-aantiyakhiyaanagariiyo nikalaa etaan paramabhaktaan pavitre.naatmanaa paripuur.naan sapta janaan


ittha.m "somiro.nde"siiyalokaa ii"svarasya kathaam ag.rhlan iti vaarttaa.m yiruu"saalamnagarasthapreritaa.h praapya pitara.m yohana nca te.saa.m nika.te pre.sitavanta.h|


etasmaad bar.nabbaasta.m g.rhiitvaa preritaanaa.m samiipamaaniiya maargamadhye prabhu.h katha.m tasmai dar"sana.m dattavaan yaa.h kathaa"sca kathitavaan sa ca yathaak.sobha.h san damme.saknagare yii"so rnaama praacaarayat etaan sarvvav.rttaantaan taan j naapitavaan|


aparam aantiyakhiyaanagara.m pitara aagate.aha.m tasya do.sitvaat samak.sa.m tam abhartsaya.m|


kintvadhunaa tiimathiyo yu.smatsamiipaad asmatsannidhim aagatya yu.smaaka.m vi"svaasaprema.nii adhyasmaan suvaarttaa.m j naapitavaan vaya nca yathaa yu.smaan smaraamastathaa yuuyamapyasmaan sarvvadaa pra.nayena smaratha dra.s.tum aakaa"nk.sadhve ceti kathitavaan|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos