Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 11:14 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

14 tatastava tvadiiyaparivaaraa.naa nca yena paritraa.na.m bhavi.syati tat sa upadek.syati|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

14 ततस्तव त्वदीयपरिवाराणाञ्च येन परित्राणं भविष्यति तत् स उपदेक्ष्यति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 ততস্তৱ ৎৱদীযপৰিৱাৰাণাঞ্চ যেন পৰিত্ৰাণং ভৱিষ্যতি তৎ স উপদেক্ষ্যতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 ততস্তৱ ৎৱদীযপরিৱারাণাঞ্চ যেন পরিত্রাণং ভৱিষ্যতি তৎ স উপদেক্ষ্যতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 တတသ္တဝ တွဒီယပရိဝါရာဏာဉ္စ ယေန ပရိတြာဏံ ဘဝိၐျတိ တတ် သ ဥပဒေက္ၐျတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 tatastava tvadIyaparivArANAnjca yEna paritrANaM bhaviSyati tat sa upadEkSyati|

Ver Capítulo Copiar




प्रेरिता 11:14
30 Referencias Cruzadas  

tatra ya.h ka"scid vi"svasya majjito bhavet sa paritraasyate kintu yo na vi"svasi.syati sa da.n.dayi.syate|


yad haarita.m tat m.rgayitu.m rak.situ nca manu.syaputra aagatavaan|


tasya saaj naa anantaayurityaha.m jaanaami, ataevaaha.m yat kathayaami tat pitaa yathaaj naapayat tathaiva kathayaamyaham|


kintu yii"surii"svarasyaabhi.sikta.h suta eveti yathaa yuuya.m vi"svasitha vi"svasya ca tasya naamnaa paramaayu.h praapnutha tadartham etaani sarvvaa.nyalikhyanta|


tadaa yii"sustasmin k.sa.ne proktavaan tava putro.ajiiviit pitaa tadbuddhvaa saparivaaro vya"svasiit|


aatmaiva jiivanadaayaka.h vapu rni.sphala.m yu.smabhyamaha.m yaani vacaa.msi kathayaami taanyaatmaa jiivana nca|


tata.h "simon pitara.h pratyavocat he prabho kasyaabhyar.na.m gami.syaama.h?


sa saparivaaro bhakta ii"svaraparaaya.na"scaasiit; lokebhyo bahuuni daanaadiini datvaa nirantaram ii"svare praarthayaa ncakre|


tataste pratyavadan kar.niiliyanaamaa "suddhasattva ii"svaraparaaya.no yihuudiiyade"sasthaanaa.m sarvve.saa.m sannidhau sukhyaatyaapanna eka.h senaapati rnijag.rha.m tvaamaahuuya netu.m tvatta.h kathaa "srotu nca pavitraduutena samaadi.s.ta.h|


yastasmin vi"svasiti sa tasya naamnaa paapaanmukto bhavi.syati tasmin sarvve bhavi.syadvaadinopi etaad.r"sa.m saak.sya.m dadati|


tasmaat tvayaa yadyat karttavya.m tattat sa vadi.syati|


sosmaaka.m nika.te kathaametaam akathayat ekadaa duuta eka.h pratyak.siibhuuya mama g.rhamadhye ti.s.tan maamityaaj naapitavaan, yaaphonagara.m prati lokaan prahitya pitaranaamnaa vikhyaata.m "simonam aahuuyaya;


ata.h saa yo.sit saparivaaraa majjitaa satii vinaya.m k.rtvaa kathitavatii, yu.smaaka.m vicaaraad yadi prabhau vi"svaasinii jaataaha.m tarhi mama g.rham aagatya ti.s.thata| ittha.m saa yatnenaasmaan asthaapayat|


tata.h krii.spanaamaa bhajanabhavanaadhipati.h saparivaara.h prabhau vya"svasiit, karinthanagariiyaa bahavo lokaa"sca samaakar.nya vi"svasya majjitaa abhavan|


yato yu.smaaka.m yu.smatsantaanaanaa nca duurasthasarvvalokaanaa nca nimittam arthaad asmaaka.m prabhu.h parame"svaro yaavato laakaan aahvaasyati te.saa.m sarvve.saa.m nimittam ayama"ngiikaara aaste|


apara.m stiphaanasya parijanaa mayaa majjitaastadanya.h ka"scid yanmayaa majjitastadaha.m na vedmi|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos