Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 11:12 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

12 tadaa ni.hsandeha.m tai.h saarddha.m yaatum aatmaa maamaadi.s.tavaan; tata.h para.m mayaa sahaite.su .sa.dbhraat.r.su gate.su vaya.m tasya manujasya g.rha.m praavi"saama|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

12 तदा निःसन्देहं तैः सार्द्धं यातुम् आत्मा मामादिष्टवान्; ततः परं मया सहैतेषु षड्भ्रातृषु गतेषु वयं तस्य मनुजस्य गृहं प्राविशाम।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 তদা নিঃসন্দেহং তৈঃ সাৰ্দ্ধং যাতুম্ আত্মা মামাদিষ্টৱান্; ততঃ পৰং মযা সহৈতেষু ষড্ভ্ৰাতৃষু গতেষু ৱযং তস্য মনুজস্য গৃহং প্ৰাৱিশাম|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 তদা নিঃসন্দেহং তৈঃ সার্দ্ধং যাতুম্ আত্মা মামাদিষ্টৱান্; ততঃ পরং মযা সহৈতেষু ষড্ভ্রাতৃষু গতেষু ৱযং তস্য মনুজস্য গৃহং প্রাৱিশাম|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 တဒါ နိးသန္ဒေဟံ တဲး သာရ္ဒ္ဓံ ယာတုမ် အာတ္မာ မာမာဒိၐ္ဋဝါန်; တတး ပရံ မယာ သဟဲတေၐု ၐဍ္ဘြာတၖၐု ဂတေၐု ဝယံ တသျ မနုဇသျ ဂၖဟံ ပြာဝိၑာမ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 tadA niHsandEhaM taiH sArddhaM yAtum AtmA mAmAdiSTavAn; tataH paraM mayA sahaitESu SaPbhrAtRSu gatESu vayaM tasya manujasya gRhaM prAvizAma|

Ver Capítulo Copiar




प्रेरिता 11:12
17 Referencias Cruzadas  

sa tathaiva bhaavayati, tadaanii.m parame"svarasya duuta.h svapne ta.m dar"sana.m dattvaa vyaajahaara, he daayuuda.h santaana yuu.saph tva.m nijaa.m jaayaa.m mariyamam aadaatu.m maa bhai.sii.h|


kintu satyamaya aatmaa yadaa samaagami.syati tadaa sarvva.m satya.m yu.smaan ne.syati, sa svata.h kimapi na vadi.syati kintu yacchro.syati tadeva kathayitvaa bhaavikaaryya.m yu.smaan j naapayi.syati|


tasmin samaye tatra sthaane saakalyena vi.m"satyadhika"sata.m "si.syaa aasan| tata.h pitaraste.saa.m madhye ti.s.than uktavaan


tadaa pitarastaanabhyantara.m niitvaa te.saamaatithya.m k.rtavaan, pare.ahani tai.h saarddha.m yaatraamakarot, yaaphonivaasinaa.m bhraat.r.naa.m kiyanto janaa"sca tena saha gataa.h|


tata.h pitare.na saarddham aagataastvakchedino vi"svaasino lokaa anyade"siiyebhya.h pavitra aatmani datte sati


sosmaaka.m nika.te kathaametaam akathayat ekadaa duuta eka.h pratyak.siibhuuya mama g.rhamadhye ti.s.tan maamityaaj naapitavaan, yaaphonagara.m prati lokaan prahitya pitaranaamnaa vikhyaata.m "simonam aahuuyaya;


te yadopavaasa.m k.rtve"svaram asevanta tasmin samaye pavitra aatmaa kathitavaan aha.m yasmin karmma.ni bar.nabbaa"sailau niyuktavaan tatkarmma karttu.m tau p.rthak kuruta|


tata.h para.m tau pavitre.naatmanaa preritau santau siluukiyaanagaram upasthaaya samudrapathena kupropadviipam agacchataa.m|


bahuvicaare.su jaata.su pitara utthaaya kathitavaan, he bhraataro yathaa bhinnade"siiyalokaa mama mukhaat susa.mvaada.m "srutvaa vi"svasanti tadartha.m bahudinaat puurvvam ii"svarosmaaka.m madhye maa.m v.rtvaa niyuktavaan|


te.saam asmaaka nca madhye kimapi vi"se.sa.m na sthaapayitvaa taanadhi svaya.m pramaa.na.m dattavaan iti yuuya.m jaaniitha|


tasmaat tatratyaa.h bhraataro.asmaakam aagamanavaarttaa.m "srutvaa aappiyaphara.m tri.s.taavar.nii nca yaavad agresaraa.h santosmaan saak.saat karttum aagaman; te.saa.m dar"sanaat paula ii"svara.m dhanya.m vadan aa"svaasam aaptavaan|


etasmin samaye aatmaa philipam avadat, tvam rathasya samiipa.m gatvaa tena saarddha.m mila|


yii"sukhrii.s.te vi"svaasakara.naad ii"svare.na datta.m tat pu.nya.m sakale.su prakaa"sita.m sat sarvvaan vi"svaasina.h prati varttate|


prabhestad dina.m praaye.nopasthitam iti yadi ka"scid aatmanaa vaacaa vaa patre.na vaasmaakam aade"sa.m kalpayan yu.smaan gadati tarhi yuuya.m tena ca ncalamanasa udvignaa"sca na bhavata|


aatmaa kanyaa ca kathayata.h, tvayaagamyataa.m| "srotaapi vadatu, aagamyataamiti| ya"sca t.r.saartta.h sa aagacchatu ya"scecchati sa vinaa muulya.m jiivanadaayi jala.m g.rhlaatu|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos