Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 10:32 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

32 ato yaaphonagara.m prati lokaan prahitya tatra samudratiire "simonnaamna.h kasyaciccarmmakaarasya g.rhe pravaasakaarii pitaranaamnaa vikhyaato ya.h "simon tamaahuuाyaya; tata.h sa aagatya tvaam upadek.syati|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

32 अतो याफोनगरं प्रति लोकान् प्रहित्य तत्र समुद्रतीरे शिमोन्नाम्नः कस्यचिच्चर्म्मकारस्य गृहे प्रवासकारी पितरनाम्ना विख्यातो यः शिमोन् तमाहूायय; ततः स आगत्य त्वाम् उपदेक्ष्यति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 অতো যাফোনগৰং প্ৰতি লোকান্ প্ৰহিত্য তত্ৰ সমুদ্ৰতীৰে শিমোন্নাম্নঃ কস্যচিচ্চৰ্ম্মকাৰস্য গৃহে প্ৰৱাসকাৰী পিতৰনাম্না ৱিখ্যাতো যঃ শিমোন্ তমাহূाযয; ততঃ স আগত্য ৎৱাম্ উপদেক্ষ্যতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 অতো যাফোনগরং প্রতি লোকান্ প্রহিত্য তত্র সমুদ্রতীরে শিমোন্নাম্নঃ কস্যচিচ্চর্ম্মকারস্য গৃহে প্রৱাসকারী পিতরনাম্না ৱিখ্যাতো যঃ শিমোন্ তমাহূाযয; ততঃ স আগত্য ৎৱাম্ উপদেক্ষ্যতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 အတော ယာဖောနဂရံ ပြတိ လောကာန် ပြဟိတျ တတြ သမုဒြတီရေ ၑိမောန္နာမ္နး ကသျစိစ္စရ္မ္မကာရသျ ဂၖဟေ ပြဝါသကာရီ ပိတရနာမ္နာ ဝိချာတော ယး ၑိမောန် တမာဟူाယယ; တတး သ အာဂတျ တွာမ် ဥပဒေက္ၐျတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 atO yAphOnagaraM prati lOkAn prahitya tatra samudratIrE zimOnnAmnaH kasyaciccarmmakArasya gRhE pravAsakArI pitaranAmnA vikhyAtO yaH zimOn tamAhUाyaya; tataH sa Agatya tvAm upadEkSyati|

Ver Capítulo Copiar




प्रेरिता 10:32
13 Referencias Cruzadas  

tadanantara.m pratyuu.se te kiyaphaag.rhaad adhipate rg.rha.m yii"sum anayan kintu yasmin a"sucitve jaate tai rnistaarotsave na bhoktavya.m, tasya bhayaad yihuudiiyaastadg.rha.m naavi"san|


yii"su.h "somiro.niiyaa.m taa.m yo.sitam vyaahaar.siit mahya.m ki ncit paaniiya.m paatu.m dehi| kintu "somiro.niiyai.h saaka.m yihuudiiyalokaa na vyavaaharan tasmaaddheto.h saakathayat "somiro.niiyaa yo.sitadaha.m tva.m yihuudiiyosi katha.m matta.h paaniiya.m paatum icchasi?


he kar.niiliya tvadiiyaa praarthanaa ii"svarasya kar.nagocariibhuutaa tava daanaadi ca saak.sisvaruupa.m bhuutvaa tasya d.r.s.tigocaramabhavat|


iti kaara.naat tatk.sa.naat tava nika.te lokaan pre.sitavaan, tvamaagatavaan iti bhadra.m k.rtavaan| ii"svaro yaanyaakhyaanaani kathayitum aadi"sat taani "srotu.m vaya.m sarvve saampratam ii"svarasya saak.saad upasthitaa.h sma.h|


idaanii.m yaaphonagara.m prati lokaan pre.sya samudratiire "simonnaamna"scarmmakaarasya g.rhe pravaasakaarii pitaranaamnaa vikhyaato ya.h "simon tam aahvaayaya;


tatastava tvadiiyaparivaaraa.naa nca yena paritraa.na.m bhavi.syati tat sa upadek.syati|


tvam atvakchedilokaanaa.m g.rha.m gatvaa tai.h saarddha.m bhuktavaan|


bahuvicaare.su jaata.su pitara utthaaya kathitavaan, he bhraataro yathaa bhinnade"siiyalokaa mama mukhaat susa.mvaada.m "srutvaa vi"svasanti tadartha.m bahudinaat puurvvam ii"svarosmaaka.m madhye maa.m v.rtvaa niyuktavaan|


raatrau paula.h svapne d.r.s.tavaan eko maakidaniyalokasti.s.than vinaya.m k.rtvaa tasmai kathayati, maakidaniyaade"sam aagatyaasmaan upakurvviti|


apara nca pitarastadyaaphonagariiyasya kasyacit "simonnaamna"scarmmakaarasya g.rhe bahudinaani nyavasat|


tadaa kampamaano vismayaapanna"sca sovadat he prabho mayaa ki.m karttavya.m? bhavata icchaa kaa? tata.h prabhuraaj naapayad utthaaya nagara.m gaccha tatra tvayaa yat karttavya.m tad vadi.syate|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos