प्रेरिता 10:31 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script31 he kar.niiliya tvadiiyaa praarthanaa ii"svarasya kar.nagocariibhuutaa tava daanaadi ca saak.sisvaruupa.m bhuutvaa tasya d.r.s.tigocaramabhavat| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari31 हे कर्णीलिय त्वदीया प्रार्थना ईश्वरस्य कर्णगोचरीभूता तव दानादि च साक्षिस्वरूपं भूत्वा तस्य दृष्टिगोचरमभवत्। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script31 হে কৰ্ণীলিয ৎৱদীযা প্ৰাৰ্থনা ঈশ্ৱৰস্য কৰ্ণগোচৰীভূতা তৱ দানাদি চ সাক্ষিস্ৱৰূপং ভূৎৱা তস্য দৃষ্টিগোচৰমভৱৎ| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script31 হে কর্ণীলিয ৎৱদীযা প্রার্থনা ঈশ্ৱরস্য কর্ণগোচরীভূতা তৱ দানাদি চ সাক্ষিস্ৱরূপং ভূৎৱা তস্য দৃষ্টিগোচরমভৱৎ| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script31 ဟေ ကရ္ဏီလိယ တွဒီယာ ပြာရ္ထနာ ဤၑွရသျ ကရ္ဏဂေါစရီဘူတာ တဝ ဒါနာဒိ စ သာက္ၐိသွရူပံ ဘူတွာ တသျ ဒၖၐ္ဋိဂေါစရမဘဝတ်၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script31 hE karNIliya tvadIyA prArthanA Izvarasya karNagOcarIbhUtA tava dAnAdi ca sAkSisvarUpaM bhUtvA tasya dRSTigOcaramabhavat| Ver Capítulo |