Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 10:22 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

22 tataste pratyavadan kar.niiliyanaamaa "suddhasattva ii"svaraparaaya.no yihuudiiyade"sasthaanaa.m sarvve.saa.m sannidhau sukhyaatyaapanna eka.h senaapati rnijag.rha.m tvaamaahuuya netu.m tvatta.h kathaa "srotu nca pavitraduutena samaadi.s.ta.h|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

22 ततस्ते प्रत्यवदन् कर्णीलियनामा शुद्धसत्त्व ईश्वरपरायणो यिहूदीयदेशस्थानां सर्व्वेषां सन्निधौ सुख्यात्यापन्न एकः सेनापति र्निजगृहं त्वामाहूय नेतुं त्वत्तः कथा श्रोतुञ्च पवित्रदूतेन समादिष्टः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 ততস্তে প্ৰত্যৱদন্ কৰ্ণীলিযনামা শুদ্ধসত্ত্ৱ ঈশ্ৱৰপৰাযণো যিহূদীযদেশস্থানাং সৰ্ৱ্ৱেষাং সন্নিধৌ সুখ্যাত্যাপন্ন একঃ সেনাপতি ৰ্নিজগৃহং ৎৱামাহূয নেতুং ৎৱত্তঃ কথা শ্ৰোতুঞ্চ পৱিত্ৰদূতেন সমাদিষ্টঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 ততস্তে প্রত্যৱদন্ কর্ণীলিযনামা শুদ্ধসত্ত্ৱ ঈশ্ৱরপরাযণো যিহূদীযদেশস্থানাং সর্ৱ্ৱেষাং সন্নিধৌ সুখ্যাত্যাপন্ন একঃ সেনাপতি র্নিজগৃহং ৎৱামাহূয নেতুং ৎৱত্তঃ কথা শ্রোতুঞ্চ পৱিত্রদূতেন সমাদিষ্টঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 တတသ္တေ ပြတျဝဒန် ကရ္ဏီလိယနာမာ ၑုဒ္ဓသတ္တွ ဤၑွရပရာယဏော ယိဟူဒီယဒေၑသ္ထာနာံ သရွွေၐာံ သန္နိဓော် သုချာတျာပန္န ဧကး သေနာပတိ ရ္နိဇဂၖဟံ တွာမာဟူယ နေတုံ တွတ္တး ကထာ ၑြောတုဉ္စ ပဝိတြဒူတေန သမာဒိၐ္ဋး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 tatastE pratyavadan karNIliyanAmA zuddhasattva IzvaraparAyaNO yihUdIyadEzasthAnAM sarvvESAM sannidhau sukhyAtyApanna EkaH sEnApati rnijagRhaM tvAmAhUya nEtuM tvattaH kathA zrOtunjca pavitradUtEna samAdiSTaH|

Ver Capítulo Copiar




प्रेरिता 10:22
36 Referencias Cruzadas  

tatra tasyaa.h pati ryuu.saph saujanyaat tasyaa.h kala"nga.m prakaa"sayitum anicchan gopanene taa.m paarityaktu.m mana"scakre|


pa"scaad herod raajasya samiipa.m punarapi gantu.m svapna ii"svare.na ni.siddhaa.h santo .anyena pathaa te nijade"sa.m prati pratasthire|


yasmaad herod ta.m dhaarmmika.m satpuru.sa nca j naatvaa sammanya rak.sitavaan; tatkathaa.m "srutvaa tadanusaare.na bahuuni karmmaa.ni k.rtavaan h.r.s.tamanaastadupade"sa.m "srutavaa.m"sca|


ete.saa.m vyabhicaari.naa.m paapinaa nca lokaanaa.m saak.saad yadi kopi maa.m matkathaa nca lajjaaspada.m jaanaati tarhi manujaputro yadaa dharmmaduutai.h saha pitu.h prabhaave.naagami.syati tadaa sopi ta.m lajjaaspada.m j naasyati|


yiruu"saalampuranivaasii "simiyonnaamaa dhaarmmika eka aasiit sa israayela.h saantvanaamapek.sya tasthau ki nca pavitra aatmaa tasminnaavirbhuuta.h|


tadaa yihuudiiyaanaa.m mantra.naa.m kriyaa ncaasammanyamaana ii"svarasya raajatvam apek.samaa.no


puna rya.h ka"scin maa.m mama vaakya.m vaa lajjaaspada.m jaanaati manu.syaputro yadaa svasya pitu"sca pavitraa.naa.m duutaanaa nca tejobhi.h parive.s.tita aagami.syati tadaa sopi ta.m lajjaaspada.m j naasyati|


aha.m yu.smaanatiiva yathaartha.m vadaami, mayaa prerita.m jana.m yo g.rhlaati sa maameva g.rhlaati ya"sca maa.m g.rhlaati sa matpreraka.m g.rhlaati|


kevala.m ete.saamarthe praarthaye.aham iti na kintvete.saamupade"sena ye janaa mayi vi"svasi.syanti te.saamapyarthe praartheye.aham|


mahya.m yamupade"sam adadaa ahamapi tebhyastamupade"sam adadaa.m tepi tamag.rhlan tvattoha.m nirgatya tvayaa preritobhavam atra ca vya"svasan|


yu.smaanaaha.m yathaarthatara.m vadaami yo jano mama vaakya.m "srutvaa matprerake vi"svasiti sonantaayu.h praapnoti kadaapi da.n.dabaajana.m na bhavati nidhanaadutthaaya paramaayu.h praapnoti|


aatmaiva jiivanadaayaka.h vapu rni.sphala.m yu.smabhyamaha.m yaani vacaa.msi kathayaami taanyaatmaa jiivana nca|


tata.h "simon pitara.h pratyavocat he prabho kasyaabhyar.na.m gami.syaama.h?


sa saparivaaro bhakta ii"svaraparaaya.na"scaasiit; lokebhyo bahuuni daanaadiini datvaa nirantaram ii"svare praarthayaa ncakre|


tasmaat pitaro.avaruhya kar.niiliyapreritalokaanaa.m nika.tamaagatya kathitavaan pa"syata yuuya.m ya.m m.rgayadhve sa janoha.m, yuuya.m kinnimittam aagataa.h?


tadaa kar.niiliya.h kathitavaan, adya catvaari dinaani jaataani etaavadvelaa.m yaavad aham anaahaara aasan tatast.rtiiyaprahare sati g.rhe praarthanasamaye tejomayavastrabh.rd eko jano mama samak.sa.m ti.s.than etaa.m kathaam akathayat,


iti kaara.naat tatk.sa.naat tava nika.te lokaan pre.sitavaan, tvamaagatavaan iti bhadra.m k.rtavaan| ii"svaro yaanyaakhyaanaani kathayitum aadi"sat taani "srotu.m vaya.m sarvve saampratam ii"svarasya saak.saad upasthitaa.h sma.h|


tasmaat tvayaa yadyat karttavya.m tattat sa vadi.syati|


tatastava tvadiiyaparivaaraa.naa nca yena paritraa.na.m bhavi.syati tat sa upadek.syati|


tannagaranivaasinaa.m sarvve.saa.m yihuudiiyaanaa.m maanyo vyavasthaanusaare.na bhakta"sca hanaaniiyanaamaa maanava eko


dhaarmmikaa.naam adhaarmmikaa.naa nca pramiitalokaanaamevotthaana.m bhavi.syatiiti kathaamime sviikurvvanti tathaahamapi tasmin ii"svare pratyaa"saa.m karomi;


ato he bhraat.rga.na vayam etatkarmma.no bhaara.m yebhyo daatu.m "saknuma etaad.r"saan sukhyaatyaapannaan pavitre.naatmanaa j naanena ca puur.naan sapprajanaan yuuya.m sve.saa.m madhye manoniitaan kuruta,


yata.h pratyayasya samaparimaa.nam ii"svaradatta.m pu.nya.m tatsusa.mvaade prakaa"sate| tadadhi dharmmapustakepi likhitamida.m "pu.nyavaan jano vi"svaasena jiivi.syati"|


sarvva ncaitad ii"svarasya karmma yato yii"sukhrii.s.tena sa evaasmaan svena saarddha.m sa.mhitavaan sandhaanasambandhiiyaa.m paricaryyaam asmaasu samarpitavaa.m"sca|


yacca nindaayaa.m "sayataanasya jaale ca na patet tadartha.m tena bahi.hsthalokaanaamapi madhye sukhyaatiyuktena bhavitavya.m|


"pu.nyavaan jano vi"svaasena jiivi.syati kintu yadi nivarttate tarhi mama manastasmin na to.sa.m yaasyati|"


tena vi"svaasena praa nco lokaa.h praamaa.nya.m praaptavanta.h|


svarge likhitaanaa.m prathamajaataanaam utsava.h samiti"sca sarvve.saa.m vicaaraadhipatirii"svara.h siddhiik.rtadhaarmmikaanaam aatmaano


yu.smaaka.m saralabhaava.m prabodhayitum aha.m dvitiiyam ida.m patra.m likhaami|


diimiitriyasya pak.se sarvvai.h saak.syam adaayi vi"se.sata.h satyamatenaapi, vayamapi tatpak.se saak.sya.m dadma.h, asmaaka nca saak.sya.m satyameveti yuuya.m jaaniitha|


so .apii"svarasya krodhapaatre sthitam ami"srita.m madat arthata ii"svarasya krodhamada.m paasyati pavitraduutaanaa.m me.sa"saavakasya ca saak.saad vahnigandhakayo ryaatanaa.m lapsyate ca|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos