Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 10:15 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

15 tata.h punarapi taad.r"sii vihayasiiyaa vaa.nii jaataa yad ii"svara.h "suci k.rtavaan tat tva.m ni.siddha.m na jaaniihi|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

15 ततः पुनरपि तादृशी विहयसीया वाणी जाता यद् ईश्वरः शुचि कृतवान् तत् त्वं निषिद्धं न जानीहि।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 ততঃ পুনৰপি তাদৃশী ৱিহযসীযা ৱাণী জাতা যদ্ ঈশ্ৱৰঃ শুচি কৃতৱান্ তৎ ৎৱং নিষিদ্ধং ন জানীহি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 ততঃ পুনরপি তাদৃশী ৱিহযসীযা ৱাণী জাতা যদ্ ঈশ্ৱরঃ শুচি কৃতৱান্ তৎ ৎৱং নিষিদ্ধং ন জানীহি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 တတး ပုနရပိ တာဒၖၑီ ဝိဟယသီယာ ဝါဏီ ဇာတာ ယဒ် ဤၑွရး ၑုစိ ကၖတဝါန် တတ် တွံ နိၐိဒ္ဓံ န ဇာနီဟိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 tataH punarapi tAdRzI vihayasIyA vANI jAtA yad IzvaraH zuci kRtavAn tat tvaM niSiddhaM na jAnIhi|

Ver Capítulo Copiar




प्रेरिता 10:15
17 Referencias Cruzadas  

yanmukha.m pravi"sati, tat manujam amedhya.m na karoti, kintu yadaasyaat nirgacchati, tadeva maanu.samamedhyii karotii|


tat tadantarna pravi"sati kintu kuk.simadhya.m pravi"sati "se.se sarvvabhuktavastugraahi.ni bahirde"se niryaati|


ittha.m tri.h sati tat paatra.m punaraak.r.s.ta.m aakaa"sam agacchat|


anyajaatiiyalokai.h mahaalapana.m vaa te.saa.m g.rhamadhye prave"sana.m yihuudiiyaanaa.m ni.siddham astiiti yuuyam avagacchatha; kintu kamapi maanu.sam avyavahaaryyam a"suci.m vaa j naatu.m mama nocitam iti parame"svaro maa.m j naapitavaan|


aparam ii"svaro yat "suci k.rtavaan tanni.siddha.m na jaaniihi dvi rmaampratiid.r"sii vihaayasiiyaa vaa.nii jaataa|


devataaprasaadaa"sucibhak.sya.m vyabhicaarakarmma ka.n.thasampii.danamaaritapraa.nibhak.sya.m raktabhak.sya nca etaani parityaktu.m likhaama.h|


ataeva tebhya.h sarvvebhya.h sve.su rak.site.su yuuya.m bhadra.m karmma kari.syatha| yu.smaaka.m ma"ngala.m bhuuyaat|


te.saam asmaaka nca madhye kimapi vi"se.sa.m na sthaapayitvaa taanadhi svaya.m pramaa.na.m dattavaan iti yuuya.m jaaniitha|


kimapi vastu svabhaavato naa"suci bhavatiityaha.m jaane tathaa prabhunaa yii"sukhrii.s.tenaapi ni"scita.m jaane, kintu yo jano yad dravyam apavitra.m jaaniite tasya k.rte tad apavitram aaste|


bhak.syaartham ii"svarasya karmma.no haani.m maa janayata; sarvva.m vastu pavitramiti satya.m tathaapi yo jano yad bhuktvaa vighna.m labhate tadartha.m tad bhadra.m nahi|


aapa.ne yat krayya.m tad yu.smaabhi.h sa.mvedasyaartha.m kimapi na p.r.s.tvaa bhujyataa.m


"suciinaa.m k.rte sarvvaa.nyeva "suciini bhavanti kintu kala"nkitaanaam avi"svaasinaa nca k.rte "suci kimapi na bhavati yataste.saa.m buddhaya.h sa.mvedaa"sca kala"nkitaa.h santi|


tatku.n.dasthaphalaani ca bahi rmardditaani tata.h ku.n.damadhyaat nirgata.m rakta.m kro"sa"sataparyyantam a"svaanaa.m khaliinaan yaavad vyaapnot|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos