Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 10:14 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

14 tadaa pitara.h pratyavadat, he prabho iid.r"sa.m maa bhavatu, aham etat kaala.m yaavat ni.siddham a"suci vaa dravya.m ki ncidapi na bhuktavaan|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

14 तदा पितरः प्रत्यवदत्, हे प्रभो ईदृशं मा भवतु, अहम् एतत् कालं यावत् निषिद्धम् अशुचि वा द्रव्यं किञ्चिदपि न भुक्तवान्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 তদা পিতৰঃ প্ৰত্যৱদৎ, হে প্ৰভো ঈদৃশং মা ভৱতু, অহম্ এতৎ কালং যাৱৎ নিষিদ্ধম্ অশুচি ৱা দ্ৰৱ্যং কিঞ্চিদপি ন ভুক্তৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 তদা পিতরঃ প্রত্যৱদৎ, হে প্রভো ঈদৃশং মা ভৱতু, অহম্ এতৎ কালং যাৱৎ নিষিদ্ধম্ অশুচি ৱা দ্রৱ্যং কিঞ্চিদপি ন ভুক্তৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 တဒါ ပိတရး ပြတျဝဒတ်, ဟေ ပြဘော ဤဒၖၑံ မာ ဘဝတု, အဟမ် ဧတတ် ကာလံ ယာဝတ် နိၐိဒ္ဓမ် အၑုစိ ဝါ ဒြဝျံ ကိဉ္စိဒပိ န ဘုက္တဝါန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 tadA pitaraH pratyavadat, hE prabhO IdRzaM mA bhavatu, aham Etat kAlaM yAvat niSiddham azuci vA dravyaM kinjcidapi na bhuktavAn|

Ver Capítulo Copiar




प्रेरिता 10:14
19 Referencias Cruzadas  

yanmukha.m pravi"sati, tat manujam amedhya.m na karoti, kintu yadaasyaat nirgacchati, tadeva maanu.samamedhyii karotii|


tadaanii.m pitarastasya kara.m gh.rtvaa tarjayitvaa kathayitumaarabdhavaan, he prabho, tat tvatto duura.m yaatu, tvaa.m prati kadaapi na gha.ti.syate|


kintu sudhiya.h pratyavadan, datte yu.smaanasmaa.m"sca prati taila.m nyuuniibhavet, tasmaad vikret.r.naa.m samiipa.m gatvaa svaartha.m taila.m krii.niita|


eka.h ku.s.thavaan aagatya ta.m pra.namya babhaa.se, he prabho, yadi bhavaan sa.mmanyate, tarhi maa.m niraamaya.m karttu.m "saknoti|


te tasya kiyata.h "si.syaan a"sucikarairarthaada aprak.saalitahastai rbhu njato d.r.s.tvaa taanaduu.sayan|


kintu tasya maataakathayat tanna, naamaasya yohan iti karttavyam|


tadaa saa siimantinii bhaa.sitavati, he maheccha prahirgambhiiro bhavato niirottolanapaatra.m naastii ca tasmaat tadam.rta.m kiilaala.m kuta.h praapsyasi?


anantara.m he pitara utthaaya hatvaa bhu.mk.sva tampratiiya.m gaga.niiyaa vaa.nii jaataa|


anyajaatiiyalokai.h mahaalapana.m vaa te.saa.m g.rhamadhye prave"sana.m yihuudiiyaanaa.m ni.siddham astiiti yuuyam avagacchatha; kintu kamapi maanu.sam avyavahaaryyam a"suci.m vaa j naatu.m mama nocitam iti parame"svaro maa.m j naapitavaan|


tadaaha.m pratyavada.m, he prabhe ko bhavaan? tata.h so.avaadiit ya.m tva.m taa.dayasi sa naasaratiiyo yii"suraha.m|


sa p.r.s.tavaan, he prabho bhavaan ka.h? tadaa prabhurakathayat ya.m yii"su.m tva.m taa.dayasi sa evaaha.m; ka.n.takasya mukhe padaaghaatakara.na.m tava ka.s.tam|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos