Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 10:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

11 tato meghadvaara.m mukta.m caturbhi.h ko.nai rlambita.m b.rhadvastramiva ki ncana bhaajanam aakaa"saat p.rthiviim avaarohatiiti d.r.s.tavaan|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

11 ततो मेघद्वारं मुक्तं चतुर्भिः कोणै र्लम्बितं बृहद्वस्त्रमिव किञ्चन भाजनम् आकाशात् पृथिवीम् अवारोहतीति दृष्टवान्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 ততো মেঘদ্ৱাৰং মুক্তং চতুৰ্ভিঃ কোণৈ ৰ্লম্বিতং বৃহদ্ৱস্ত্ৰমিৱ কিঞ্চন ভাজনম্ আকাশাৎ পৃথিৱীম্ অৱাৰোহতীতি দৃষ্টৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 ততো মেঘদ্ৱারং মুক্তং চতুর্ভিঃ কোণৈ র্লম্বিতং বৃহদ্ৱস্ত্রমিৱ কিঞ্চন ভাজনম্ আকাশাৎ পৃথিৱীম্ অৱারোহতীতি দৃষ্টৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တတော မေဃဒွါရံ မုက္တံ စတုရ္ဘိး ကောဏဲ ရ္လမ္ဗိတံ ဗၖဟဒွသ္တြမိဝ ကိဉ္စန ဘာဇနမ် အာကာၑာတ် ပၖထိဝီမ် အဝါရောဟတီတိ ဒၖၐ္ဋဝါန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tatO mEghadvAraM muktaM caturbhiH kONai rlambitaM bRhadvastramiva kinjcana bhAjanam AkAzAt pRthivIm avArOhatIti dRSTavAn|

Ver Capítulo Copiar




प्रेरिता 10:11
28 Referencias Cruzadas  

anyaccaaha.m yu.smaan vadaami, bahava.h puurvvasyaa.h pa"scimaayaa"sca di"sa aagatya ibraahiimaa ishaakaa yaakuubaa ca saakam militvaa samupavek.syanti;


ita.h puurvva.m yasmin samaye sarvve yohanaa majjitaastadaanii.m yii"surapyaagatya majjita.h|


anyaccaavaadiid yu.smaanaha.m yathaartha.m vadaami, ita.h para.m mocite meghadvaare tasmaanmanujasuununaa ii"svarasya duutaga.nam avarohantamaarohanta nca drak.syatha|


kintu yii"suustadde"siiyaanaa.m kaara.naat praa.naan tyak.syati, di"si di"si vikiir.naan ii"svarasya santaanaan sa.mg.rhyaikajaati.m kari.syati ca, tasmin vatsare kiyaphaa mahaayaajakatvapade niyukta.h san ida.m bhavi.syadvaakya.m kathitavaan|


yadyaii p.rthivyaa uurdvve protthaapitosmi tarhi sarvvaan maanavaan svasamiipam aakar.si.syaami|


tanmadhye naanaprakaaraa graamyavanyapa"sava.h khecarorogaamiprabh.rtayo jantava"scaasan|


yaaphonagara ekadaaha.m praarthayamaano muurcchita.h san dar"sanena catur.su ko.ne.su lambanamaana.m v.rhadvastramiva paatramekam aakaa"sadavaruhya mannika.tam aagacchad apa"syam|


pa"sya,meghadvaara.m muktam ii"svarasya dak.si.ne sthita.m maanavasuta nca pa"syaami|


yata.h khrii.s.tasya susa.mvaado mama lajjaaspada.m nahi sa ii"svarasya "saktisvaruupa.h san aa yihuudiiyebhyo .anyajaatiiyaan yaavat sarvvajaatiiyaanaa.m madhye ya.h ka"scid tatra vi"svasiti tasyaiva traa.na.m janayati|


yatasta israayelasya va.m"saa api ca dattakaputratva.m tejo niyamo vyavasthaadaana.m mandire bhajana.m pratij naa.h pit.rpuru.saga.na"scaite.su sarvve.su te.saam adhikaaro.asti|


aavaa.m janmanaa yihuudinau bhavaavo bhinnajaatiiyau paapinau na bhavaava.h


ato yu.smanmadhye yihuudiyuunaanino rdaasasvatantrayo ryo.saapuru.sayo"sca ko.api vi"se.so naasti; sarvve yuuya.m khrii.s.te yii"saaveka eva|


tena k.rto yo manoratha.h sampuur.nataa.m gatavatsu samaye.su saadhayitavyastamadhi sa svakiiyaabhilaa.sasya niguu.dha.m bhaavam asmaan j naapitavaan|


arthata ii"svarasya "sakte.h prakaa"saat tasyaanugrahe.na yo varo mahyam adaayi tenaaha.m yasya susa.mvaadasya paricaarako.abhava.m,


tena ca yihuudibhinnajaatiiyayo"schinnatvagacchinnatvaco rmlecchaskuthiiyayo rdaasamuktayo"sca ko.api vi"se.so naasti kintu sarvve.su sarvva.h khrii.s.ta evaaste|


anantaram ii"svarasya svargasthamandirasya dvaara.m mukta.m tanmandiramadhye ca niyamama njuu.saa d.r"syaabhavat, tena ta.dito ravaa.h stanitaani bhuumikampo gurutara"silaav.r.s.ti"scaitaani samabhavan|


anantara.m mayaa mukta.h svargo d.r.s.ta.h, eka.h "svetavar.no .a"svo .api d.r.s.tastadaaruu.dho jano vi"svaasya.h satyamaya"sceti naamnaa khyaata.h sa yaathaarthyena vicaara.m yuddha nca karoti|


tata.h para.m mayaa d.r.s.tipaata.m k.rtvaa svarge mukta.m dvaaram eka.m d.r.s.ta.m mayaa sahabhaa.samaa.nasya ca yasya tuuriivaadyatulyo rava.h puurvva.m "sruta.h sa maam avocat sthaanametad aarohaya, ita.h para.m yena yena bhavitavya.m tadaha.m tvaa.m dar"sayi.sye|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos