प्रेरिता 1:9 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script9 iti vaakyamuktvaa sa te.saa.m samak.sa.m svarga.m niito.abhavat, tato meghamaaruhya te.saa.m d.r.s.teragocaro.abhavat| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari9 इति वाक्यमुक्त्वा स तेषां समक्षं स्वर्गं नीतोऽभवत्, ततो मेघमारुह्य तेषां दृष्टेरगोचरोऽभवत्। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script9 ইতি ৱাক্যমুক্ত্ৱা স তেষাং সমক্ষং স্ৱৰ্গং নীতোঽভৱৎ, ততো মেঘমাৰুহ্য তেষাং দৃষ্টেৰগোচৰোঽভৱৎ| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script9 ইতি ৱাক্যমুক্ত্ৱা স তেষাং সমক্ষং স্ৱর্গং নীতোঽভৱৎ, ততো মেঘমারুহ্য তেষাং দৃষ্টেরগোচরোঽভৱৎ| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script9 ဣတိ ဝါကျမုက္တွာ သ တေၐာံ သမက္ၐံ သွရ္ဂံ နီတော'ဘဝတ်, တတော မေဃမာရုဟျ တေၐာံ ဒၖၐ္ဋေရဂေါစရော'ဘဝတ်၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script9 iti vAkyamuktvA sa tESAM samakSaM svargaM nItO'bhavat, tatO mEghamAruhya tESAM dRSTEragOcarO'bhavat| Ver Capítulo |