Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 1:9 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

9 iti vaakyamuktvaa sa te.saa.m samak.sa.m svarga.m niito.abhavat, tato meghamaaruhya te.saa.m d.r.s.teragocaro.abhavat|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

9 इति वाक्यमुक्त्वा स तेषां समक्षं स्वर्गं नीतोऽभवत्, ततो मेघमारुह्य तेषां दृष्टेरगोचरोऽभवत्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 ইতি ৱাক্যমুক্ত্ৱা স তেষাং সমক্ষং স্ৱৰ্গং নীতোঽভৱৎ, ততো মেঘমাৰুহ্য তেষাং দৃষ্টেৰগোচৰোঽভৱৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 ইতি ৱাক্যমুক্ত্ৱা স তেষাং সমক্ষং স্ৱর্গং নীতোঽভৱৎ, ততো মেঘমারুহ্য তেষাং দৃষ্টেরগোচরোঽভৱৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ဣတိ ဝါကျမုက္တွာ သ တေၐာံ သမက္ၐံ သွရ္ဂံ နီတော'ဘဝတ်, တတော မေဃမာရုဟျ တေၐာံ ဒၖၐ္ဋေရဂေါစရော'ဘဝတ်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 iti vAkyamuktvA sa tESAM samakSaM svargaM nItO'bhavat, tatO mEghamAruhya tESAM dRSTEragOcarO'bhavat|

Ver Capítulo Copiar




प्रेरिता 1:9
17 Referencias Cruzadas  

atha prabhustaanityaadi"sya svarga.m niita.h san parame"svarasya dak.si.na upavive"sa|


tadaa paraakrame.naa mahaatejasaa ca meghaaruu.dha.m manu.syaputram aayaanta.m drak.syanti|


yadi manujasuta.m puurvvavaasasthaanam uurdvva.m gacchanta.m pa"syatha tarhi ki.m bhavi.syati?


he gaaliiliiyalokaa yuuya.m kimartha.m gaga.na.m prati niriik.sya da.n.daayamaanaasti.s.thatha? yu.smaaka.m samiipaat svarga.m niito yo yii"susta.m yuuya.m yathaa svargam aarohantam adar"sam tathaa sa puna"scaagami.syati|


sa svanidhanadu.hkhabhogaat param anekapratyayak.sapramaa.nau.h sva.m sajiiva.m dar"sayitvaa


aparam asmaaka.m madhye ye jiivanto.ava"sek.syante ta aakaa"se prabho.h saak.saatkara.naartha.m tai.h saarddha.m meghavaahanena hari.syante; ittha nca vaya.m sarvvadaa prabhunaa saarddha.m sthaasyaama.h|


apara.m yasya mahattva.m sarvvasviik.rtam ii"svarabhaktestat niguu.dhavaakyamidam ii"svaro maanavadehe prakaa"sita aatmanaa sapu.nyiik.rto duutai.h sand.r.s.ta.h sarvvajaatiiyaanaa.m nika.te gho.sito jagato vi"svaasapaatriibhuutasteja.hpraaptaye svarga.m niita"sceti|


pa"syata sa meghairaagacchati tenaikaikasya cak.susta.m drak.syati ye ca ta.m viddhavantaste .api ta.m viloki.syante tasya k.rte p.rthiviisthaa.h sarvve va.m"saa vilapi.syanti| satyam aamen|


tata.h para.m tau svargaad uccairida.m kathayanta.m ravam a"s.r.nutaa.m yuvaa.m sthaanam etad aarohataa.m tatastayo.h "satru.su niriik.samaa.ne.su tau meghena svargam aaruu.dhavantau|


ime yo.sitaa.m sa"ngena na kala"nkitaa yataste .amaithunaa me.sa"saavako yat kimapi sthaana.m gacchet tatsarvvasmin sthaane tam anugacchanti yataste manu.syaa.naa.m madhyata.h prathamaphalaaniive"svarasya me.sa"saavakasya ca k.rte parikriitaa.h|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos