प्रेरिता 1:17 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script17 sa jano.asmaaka.m madhyavarttii san asyaa.h sevaayaa a.m"sam alabhata| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari17 स जनोऽस्माकं मध्यवर्त्ती सन् अस्याः सेवाया अंशम् अलभत। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script17 স জনোঽস্মাকং মধ্যৱৰ্ত্তী সন্ অস্যাঃ সেৱাযা অংশম্ অলভত| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script17 স জনোঽস্মাকং মধ্যৱর্ত্তী সন্ অস্যাঃ সেৱাযা অংশম্ অলভত| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script17 သ ဇနော'သ္မာကံ မဓျဝရ္တ္တီ သန် အသျား သေဝါယာ အံၑမ် အလဘတ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script17 sa janO'smAkaM madhyavarttI san asyAH sEvAyA aMzam alabhata| Ver Capítulo |
tadaa herod ii"svarasya sammaana.m naakarot; tasmaaddheto.h parame"svarasya duuto ha.thaat ta.m praaharat tenaiva sa kii.tai.h k.sii.na.h san praa.naan ajahaat| kintvii"svarasya kathaa de"sa.m vyaapya prabalaabhavat| tata.h para.m bar.nabbaa"saulau yasya karmma.no bhaara.m praapnutaa.m taabhyaa.m tasmin sampaadite sati maarkanaamnaa vikhyaato yo yohan ta.m sa"ngina.m k.rtvaa yiruu"saalamnagaraat pratyaagatau|