Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 1:14 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

14 pa"scaad ime kiyatya.h striya"sca yii"so rmaataa mariyam tasya bhraatara"scaite sarvva ekacittiibhuuta satata.m vinayena vinayena praarthayanta|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

14 पश्चाद् इमे कियत्यः स्त्रियश्च यीशो र्माता मरियम् तस्य भ्रातरश्चैते सर्व्व एकचित्तीभूत सततं विनयेन विनयेन प्रार्थयन्त।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 পশ্চাদ্ ইমে কিযত্যঃ স্ত্ৰিযশ্চ যীশো ৰ্মাতা মৰিযম্ তস্য ভ্ৰাতৰশ্চৈতে সৰ্ৱ্ৱ একচিত্তীভূত সততং ৱিনযেন ৱিনযেন প্ৰাৰ্থযন্ত|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 পশ্চাদ্ ইমে কিযত্যঃ স্ত্রিযশ্চ যীশো র্মাতা মরিযম্ তস্য ভ্রাতরশ্চৈতে সর্ৱ্ৱ একচিত্তীভূত সততং ৱিনযেন ৱিনযেন প্রার্থযন্ত|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ပၑ္စာဒ် ဣမေ ကိယတျး သ္တြိယၑ္စ ယီၑော ရ္မာတာ မရိယမ် တသျ ဘြာတရၑ္စဲတေ သရွွ ဧကစိတ္တီဘူတ သတတံ ဝိနယေန ဝိနယေန ပြာရ္ထယန္တ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 pazcAd imE kiyatyaH striyazca yIzO rmAtA mariyam tasya bhrAtarazcaitE sarvva EkacittIbhUta satataM vinayEna vinayEna prArthayanta|

Ver Capítulo Copiar




प्रेरिता 1:14
27 Referencias Cruzadas  

maanavebhya etaasaa.m kathanaa.m kathanakaale tasya maataa sahajaa"sca tena saaka.m kaa ncit kathaa.m kathayitu.m vaa nchanto bahireva sthitavanta.h|


tathaa vi"svasya praarthya yu.smaabhi ryad yaaci.syate, tadeva praapsyate|


yaa bahuyo.sito yii"su.m sevamaanaa gaaliilastatpa"scaadaagataastaasaa.m madhye


tadaanii.m magdaliinii marisam kani.s.thayaakuubo yose"sca maataanyamariyam "saalomii ca yaa.h striyo


atha vi"sraamavaare gate magdaliinii mariyam yaakuubamaataa mariyam "saalomii cemaasta.m marddayitu.m sugandhidravyaa.ni kriitvaa


tasmaadeva yuuyamabhadraa api yadi svasvabaalakebhya uttamaani dravyaa.ni daatu.m jaaniitha tarhyasmaaka.m svargastha.h pitaa nijayaacakebhya.h ki.m pavitram aatmaana.m na daasyati?


apara nca lokairaklaantai rnirantara.m praarthayitavyam ityaa"sayena yii"sunaa d.r.s.taanta eka.h kathita.h|


yii"so rj naatayo yaa yaa yo.sita"sca gaaliilastena saarddhamaayaataastaa api duure sthitvaa tat sarvva.m dad.r"su.h|


apara.m yii"sunaa saarddha.m gaaliila aagataa yo.sita.h pa"scaaditvaa "sma"saane tatra yathaa vapu.h sthaapita.m tacca d.r.s.tvaa


magdaliiniimariyam, yohanaa, yaakuubo maataa mariyam tadanyaa.h sa"nginyo yo.sita"sca preritebhya etaa.h sarvvaa vaarttaa.h kathayaamaasu.h


tau tatk.sa.naadutthaaya yiruu"saalamapura.m pratyaayayatu.h, tatsthaane "si.syaa.naam ekaada"saanaa.m sa"nginaa nca dar"sana.m jaata.m|


tato nirantara.m mandire ti.s.thanta ii"svarasya pra"sa.msaa.m dhanyavaada nca karttam aarebhire| iti||


kintu janataasambaadhaat tatsannidhi.m praaptu.m na "seku.h| tatpa"scaat tava maataa bhraatara"sca tvaa.m saak.saat cikiir.santo bahisti.s.thanatiiti vaarttaayaa.m tasmai kathitaayaa.m


apara nca nistaarotsavaat para.m pa ncaa"sattame dine samupasthite sati te sarvve ekaacittiibhuuya sthaana ekasmin militaa aasan|


preritaanaam upade"se sa"ngatau puupabha njane praarthanaasu ca mana.hsa.myoga.m k.rtvaati.s.than|


sarvva ekacittiibhuuya dine dine mandire santi.s.thamaanaa g.rhe g.rhe ca puupaanabha njanta ii"svarasya dhanyavaada.m kurvvanto lokai.h samaad.rtaa.h paramaanandena saralaanta.hkara.nena bhojana.m paana ncakurvvan|


kintu vaya.m praarthanaayaa.m kathaapracaarakarmma.ni ca nityaprav.rttaa.h sthaasyaama.h|


apara.m pratyaa"saayaam aananditaa du.hkhasamaye ca dhairyyayuktaa bhavata; praarthanaayaa.m satata.m pravarttadhva.m|


ataeva parabhaa.saavaadii yad arthakaro.api bhavet tat praarthayataa.m|


sarvvasamaye sarvvayaacanena sarvvapraarthanena caatmanaa praarthanaa.m kurudhva.m tadartha.m d.r.dhaakaa"nk.sayaa jaagrata.h sarvve.saa.m pavitralokaanaa.m k.rte sadaa praarthanaa.m kurudhva.m|


yuuya.m praarthanaayaa.m nitya.m pravarttadhva.m dhanyavaada.m kurvvantastatra prabuddhaasti.s.thata ca|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos