प्रेरिता 1:12 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script12 tata.h para.m te jaitunanaamna.h parvvataad vi"sraamavaarasya patha.h parimaa.nam arthaat praaye.naarddhakro"sa.m durastha.m yiruu"saalamnagara.m paraav.rtyaagacchan| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari12 ततः परं ते जैतुननाम्नः पर्व्वताद् विश्रामवारस्य पथः परिमाणम् अर्थात् प्रायेणार्द्धक्रोशं दुरस्थं यिरूशालम्नगरं परावृत्यागच्छन्। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script12 ততঃ পৰং তে জৈতুননাম্নঃ পৰ্ৱ্ৱতাদ্ ৱিশ্ৰামৱাৰস্য পথঃ পৰিমাণম্ অৰ্থাৎ প্ৰাযেণাৰ্দ্ধক্ৰোশং দুৰস্থং যিৰূশালম্নগৰং পৰাৱৃত্যাগচ্ছন্| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script12 ততঃ পরং তে জৈতুননাম্নঃ পর্ৱ্ৱতাদ্ ৱিশ্রামৱারস্য পথঃ পরিমাণম্ অর্থাৎ প্রাযেণার্দ্ধক্রোশং দুরস্থং যিরূশালম্নগরং পরাৱৃত্যাগচ্ছন্| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script12 တတး ပရံ တေ ဇဲတုနနာမ္နး ပရွွတာဒ် ဝိၑြာမဝါရသျ ပထး ပရိမာဏမ် အရ္ထာတ် ပြာယေဏာရ္ဒ္ဓကြောၑံ ဒုရသ္ထံ ယိရူၑာလမ္နဂရံ ပရာဝၖတျာဂစ္ဆန်၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script12 tataH paraM tE jaitunanAmnaH parvvatAd vizrAmavArasya pathaH parimANam arthAt prAyENArddhakrOzaM durasthaM yirUzAlamnagaraM parAvRtyAgacchan| Ver Capítulo |