Biblia Todo Logo
La Biblia Online

- Anuncios -




2 तीमुथियु 4:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

8 "se.sa.m pu.nyamuku.ta.m madartha.m rak.sita.m vidyate tacca tasmin mahaadine yathaarthavicaarake.na prabhunaa mahya.m daayi.syate kevala.m mahyam iti nahi kintu yaavanto lokaastasyaagamanam aakaa"nk.sante tebhya.h sarvvebhyo .api daayi.syate|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

8 शेषं पुण्यमुकुटं मदर्थं रक्षितं विद्यते तच्च तस्मिन् महादिने यथार्थविचारकेण प्रभुना मह्यं दायिष्यते केवलं मह्यम् इति नहि किन्तु यावन्तो लोकास्तस्यागमनम् आकाङ्क्षन्ते तेभ्यः सर्व्वेभ्यो ऽपि दायिष्यते।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 শেষং পুণ্যমুকুটং মদৰ্থং ৰক্ষিতং ৱিদ্যতে তচ্চ তস্মিন্ মহাদিনে যথাৰ্থৱিচাৰকেণ প্ৰভুনা মহ্যং দাযিষ্যতে কেৱলং মহ্যম্ ইতি নহি কিন্তু যাৱন্তো লোকাস্তস্যাগমনম্ আকাঙ্ক্ষন্তে তেভ্যঃ সৰ্ৱ্ৱেভ্যো ঽপি দাযিষ্যতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 শেষং পুণ্যমুকুটং মদর্থং রক্ষিতং ৱিদ্যতে তচ্চ তস্মিন্ মহাদিনে যথার্থৱিচারকেণ প্রভুনা মহ্যং দাযিষ্যতে কেৱলং মহ্যম্ ইতি নহি কিন্তু যাৱন্তো লোকাস্তস্যাগমনম্ আকাঙ্ক্ষন্তে তেভ্যঃ সর্ৱ্ৱেভ্যো ঽপি দাযিষ্যতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ၑေၐံ ပုဏျမုကုဋံ မဒရ္ထံ ရက္ၐိတံ ဝိဒျတေ တစ္စ တသ္မိန် မဟာဒိနေ ယထာရ္ထဝိစာရကေဏ ပြဘုနာ မဟျံ ဒါယိၐျတေ ကေဝလံ မဟျမ် ဣတိ နဟိ ကိန္တု ယာဝန္တော လောကာသ္တသျာဂမနမ် အာကာင်္က္ၐန္တေ တေဘျး သရွွေဘျော 'ပိ ဒါယိၐျတေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 zESaM puNyamukuTaM madarthaM rakSitaM vidyatE tacca tasmin mahAdinE yathArthavicArakENa prabhunA mahyaM dAyiSyatE kEvalaM mahyam iti nahi kintu yAvantO lOkAstasyAgamanam AkAgkSantE tEbhyaH sarvvEbhyO 'pi dAyiSyatE|

Ver Capítulo Copiar




2 तीमुथियु 4:8
39 Referencias Cruzadas  

apara.m mama taata.m vinaa maanu.sa.h svargastho duuto vaa kopi taddina.m tadda.n.da nca na j naapayati|


tad dine bahavo maa.m vadi.syanti, he prabho he prabho, tava naamnaa kimasmaami rbhavi.syadvaakya.m na vyaah.rta.m? tava naamnaa bhuutaa.h ki.m na tyaajitaa.h? tava naamnaa ki.m naanaadbhutaani karmmaa.ni na k.rtaani?


aha.m yu.smabhya.m yathaartha.m kathayaami, vicaaradine tasya nagarasya da"saata.h sidomo da"saa sahyaa bhavi.syati|


tathaa svaanta.hkara.nasya ka.thoratvaat khedaraahityaacce"svarasya nyaayyavicaaraprakaa"sanasya krodhasya ca dina.m yaavat ki.m svaartha.m kopa.m sa ncino.si?


kevala.h sa iti nahi kintu prathamajaataphalasvaruupam aatmaana.m praaptaa vayamapi dattakaputratvapadapraaptim arthaat "sariirasya mukti.m pratiik.samaa.naastadvad antaraarttaraava.m kurmma.h|


tadvallikhitamaaste, netre.na kkaapi no d.r.s.ta.m kar.nenaapi ca na "sruta.m| manomadhye tu kasyaapi na pravi.s.ta.m kadaapi yat|ii"svare priiyamaa.naanaa.m k.rte tat tena sa ncita.m|


tarhyekaikasya karmma prakaa"si.syate yata.h sa divasastat prakaa"sayi.syati| yato hatostana divasena vahnimayenodetavya.m tata ekaikasya karmma kiid.r"sametasya pariik.saa bahninaa bhavi.syati|


mallaa api sarvvabhoge parimitabhogino bhavanti te tu mlaanaa.m sraja.m lipsante kintu vayam amlaanaa.m lipsaamahe|


yato hetoretasmin ve"smani ti.s.thanto vaya.m ta.m svargiiya.m vaasa.m paridhaatum aakaa"nk.syamaa.naa ni.h"svasaama.h|


yena kenacit prakaare.na m.rtaanaa.m punarutthiti.m praaptu.m yate|


yuuya.m tasyaa bhaavisampado vaarttaa.m yayaa susa.mvaadaruupi.nyaa satyavaa.nyaa j naapitaa.h


m.rtaga.namadhyaacca tenotthaapitasya putrasyaarthata aagaamikrodhaad asmaaka.m nistaarayitu ryii"so.h svargaad aagamana.m pratiik.situm aarabhadhvam etat sarvva.m te lokaa.h svayam asmaan j naapayanti|


kintu he bhraatara.h, yuuyam andhakaare.naav.rtaa na bhavatha tasmaat taddina.m taskara iva yu.smaan na praapsyati|


tasmin duuriik.rte sa vidharmmyude.syati kintu prabhu ryii"su.h svamukhapavanena ta.m vidhva.msayi.syati nijopasthitestejasaa vinaa"sayi.syati ca|


yathaa ca satya.m jiivana.m paapnuyustathaa paaratrikaam uttamasampada.m sa ncinvantveti tvayaadi"syantaa.m|


kintvadhunaasmaaka.m paritraatu ryii"so.h khrii.s.tasyaagamanena praakaa"sata| khrii.s.to m.rtyu.m paraajitavaan susa.mvaadena ca jiivanam amarataa nca prakaa"sitavaan|


tasmaat kaara.naat mamaaya.m kle"so bhavati tena mama lajjaa na jaayate yato.aha.m yasmin vi"svasitavaan tamavagato.asmi mahaadina.m yaavat mamopanidhe rgopanasya "saktistasya vidyata iti ni"scita.m jaanaami|


ato vicaaradine sa yathaa prabho.h k.rpaabhaajana.m bhavet taad.r"sa.m vara.m prabhustasmai deyaat| iphi.sanagare.api sa kati prakaarai rmaam upak.rtavaan tat tva.m samyag vetsi|


apara.m yo mallai ryudhyati sa yadi niyamaanusaare.na na yuddhyati tarhi kirii.ta.m na lapsyate|


ii"svarasya gocare ya"sca yii"su.h khrii.s.ta.h sviiyaagamanakaale svaraajatvena jiivataa.m m.rtaanaa nca lokaanaa.m vicaara.m kari.syati tasya gocare .aha.m tvaam ida.m d.r.dham aaj naapayaami|


paramasukhasyaa"saam arthato .asmaaka.m mahata ii"svarasya traa.nakarttu ryii"sukhrii.s.tasya prabhaavasyodaya.m pratiik.saamahe|


"saasti"sca varttamaanasamaye kenaapi naanandajanikaa kintu "sokajanikaiva manyate tathaapi ye tayaa viniiyante tebhya.h saa pa"scaat "saantiyukta.m dharmmaphala.m dadaati|


tadvat khrii.s.to.api bahuunaa.m paapavahanaartha.m baliruupe.naikak.rtva utsas.rje, apara.m dvitiiyavaara.m paapaad bhinna.h san ye ta.m pratiik.sante te.saa.m paritraa.naartha.m dar"sana.m daasyati|


yo jana.h pariik.saa.m sahate sa eva dhanya.h, yata.h pariik.sitatva.m praapya sa prabhunaa svapremakaaribhya.h pratij naata.m jiivanamuku.ta.m lapsyate|


.ak.sayani.skala"nkaamlaanasampattipraaptyartham asmaan puna rjanayaamaasa| saa sampatti.h svarge .asmaaka.m k.rte sa ncitaa ti.s.thati,


tena pradhaanapaalaka upasthite yuuyam amlaana.m gauravakirii.ta.m lapsyadhve|


pa"syata sa meghairaagacchati tenaikaikasya cak.susta.m drak.syati ye ca ta.m viddhavantaste .api ta.m viloki.syante tasya k.rte p.rthiviisthaa.h sarvve va.m"saa vilapi.syanti| satyam aamen|


anantara.m mayaa mukta.h svargo d.r.s.ta.h, eka.h "svetavar.no .a"svo .api d.r.s.tastadaaruu.dho jano vi"svaasya.h satyamaya"sceti naamnaa khyaata.h sa yaathaarthyena vicaara.m yuddha nca karoti|


tvayaa yo ya.h kle"sa.h so.dhavyastasmaat maa bhai.sii.h pa"sya "sayataano yu.smaaka.m pariik.saartha.m kaa.m"scit kaaraayaa.m nik.sepsyati da"sa dinaani yaavat kle"so yu.smaasu vartti.syate ca| tva.m m.rtyuparyyanta.m vi"svaasyo bhava tenaaha.m jiivanakirii.ta.m tubhya.m daasyaami|


etat saak.sya.m yo dadaati sa eva vakti satyam aha.m tuur.nam aagacchaami| tathaastu| prabho yii"soे, aagamyataa.m bhavataa|


te caturvi.m"satipraaciinaa api tasya si.mhaasanopavi.s.tasyaantike pra.ninatya tam anantajiivina.m pra.namanti sviiyakirii.taa.m"sca si.mhaasanasyaantike nik.sipya vadanti,


tasya si.mhaasane caturdik.su caturvi.m"satisi.mhaasanaani ti.s.thanti te.su si.mhaasane.su caturvi.m"sati praaciinalokaa upavi.s.taaste "subhravaasa.hparihitaaste.saa.m "siraa.msi ca suvar.nakirii.tai rbhuu.sitaani|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos