2 तीमुथियु 4:5 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script5 kintu tva.m sarvvavi.saye prabuddho bhava du.hkhabhoga.m sviikuru susa.mvaadapracaarakasya karmma saadhaya nijaparicaryyaa.m puur.natvena kuru ca| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari5 किन्तु त्वं सर्व्वविषये प्रबुद्धो भव दुःखभोगं स्वीकुरु सुसंवादप्रचारकस्य कर्म्म साधय निजपरिचर्य्यां पूर्णत्वेन कुरु च। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script5 কিন্তু ৎৱং সৰ্ৱ্ৱৱিষযে প্ৰবুদ্ধো ভৱ দুঃখভোগং স্ৱীকুৰু সুসংৱাদপ্ৰচাৰকস্য কৰ্ম্ম সাধয নিজপৰিচৰ্য্যাং পূৰ্ণৎৱেন কুৰু চ| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script5 কিন্তু ৎৱং সর্ৱ্ৱৱিষযে প্রবুদ্ধো ভৱ দুঃখভোগং স্ৱীকুরু সুসংৱাদপ্রচারকস্য কর্ম্ম সাধয নিজপরিচর্য্যাং পূর্ণৎৱেন কুরু চ| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script5 ကိန္တု တွံ သရွွဝိၐယေ ပြဗုဒ္ဓေါ ဘဝ ဒုးခဘောဂံ သွီကုရု သုသံဝါဒပြစာရကသျ ကရ္မ္မ သာဓယ နိဇပရိစရျျာံ ပူရ္ဏတွေန ကုရု စ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script5 kintu tvaM sarvvaviSayE prabuddhO bhava duHkhabhOgaM svIkuru susaMvAdapracArakasya karmma sAdhaya nijaparicaryyAM pUrNatvEna kuru ca| Ver Capítulo |