Biblia Todo Logo
La Biblia Online

- Anuncios -




2 तीमुथियु 4:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

10 yato diimaa aihikasa.msaaram iihamaano maa.m parityajya thi.salaniikii.m gatavaan tathaa krii.ski rgaalaatiyaa.m gatavaan tiita"sca daalmaatiyaa.m gatavaan|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

10 यतो दीमा ऐहिकसंसारम् ईहमानो मां परित्यज्य थिषलनीकीं गतवान् तथा क्रीष्कि र्गालातियां गतवान् तीतश्च दाल्मातियां गतवान्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 যতো দীমা ঐহিকসংসাৰম্ ঈহমানো মাং পৰিত্যজ্য থিষলনীকীং গতৱান্ তথা ক্ৰীষ্কি ৰ্গালাতিযাং গতৱান্ তীতশ্চ দাল্মাতিযাং গতৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 যতো দীমা ঐহিকসংসারম্ ঈহমানো মাং পরিত্যজ্য থিষলনীকীং গতৱান্ তথা ক্রীষ্কি র্গালাতিযাং গতৱান্ তীতশ্চ দাল্মাতিযাং গতৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ယတော ဒီမာ အဲဟိကသံသာရမ် ဤဟမာနော မာံ ပရိတျဇျ ထိၐလနီကီံ ဂတဝါန် တထာ ကြီၐ္ကိ ရ္ဂာလာတိယာံ ဂတဝါန် တီတၑ္စ ဒါလ္မာတိယာံ ဂတဝါန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 yatO dImA aihikasaMsAram IhamAnO mAM parityajya thiSalanIkIM gatavAn tathA krISki rgAlAtiyAM gatavAn tItazca dAlmAtiyAM gatavAn|

Ver Capítulo Copiar




2 तीमुथियु 4:10
32 Referencias Cruzadas  

yo manujasutasya viruddhaa.m kathaa.m kathayati, tasyaaparaadhasya k.samaa bhavitu.m "saknoti, kintu ya.h ka"scit pavitrasyaatmano viruddhaa.m kathaa.m kathayati nehaloke na pretya tasyaaparaadhasya k.samaa bhavitu.m "saknoti|


kintu bhavi.syadvaadinaa.m vaakyaanaa.m sa.msiddhaye sarvvametadabhuut|tadaa sarvve "si.syaasta.m vihaaya palaayanta|


tadvad yu.smaaka.m madhye ya.h ka"scin madartha.m sarvvasva.m haatu.m na "saknoti sa mama "si.syo bhavitu.m na "sak.syati|


kopi daasa ubhau prabhuu sevitu.m na "saknoti, yata ekasmin priiyamaa.no.anyasminnapriiyate yadvaa eka.m jana.m samaad.rtya tadanya.m tucchiikaroti tadvad yuuyamapi dhane"svarau sevitu.m na "saknutha|


lo.ta.h patnii.m smarata|


tadanantara.m paulastatsa"nginau ca paaphanagaraat prota.m caalayitvaa pamphuliyaade"sasya pargiinagaram agacchan kintu yohan tayo.h samiipaad etya yiruu"saalama.m pratyaagacchat|


kintu sa puurvva.m taabhyaa.m saha kaaryyaartha.m na gatvaa paamphuuliyaade"se tau tyaktavaan tatkaara.naat paulasta.m sa"ngina.m karttum anucita.m j naatavaan|


te.su phrugiyaagaalaatiyaade"samadhyena gate.su satsu pavitra aatmaa taan aa"siyaade"se kathaa.m prakaa"sayitu.m prati.siddhavaan|


paulasiilau aamphipalyaapalloniyaanagaraabhyaa.m gatvaa yatra yihuudiiyaanaa.m bhajanabhavanamekam aaste tatra thi.salaniikiinagara upasthitau|


tatrasthaa lokaa.h thi.salaniikiisthalokebhyo mahaatmaana aasan yata ittha.m bhavati na veti j naatu.m dine dine dharmmagranthasyaalocanaa.m k.rtvaa svaira.m kathaam ag.rhlan|


kintu birayaanagare paulene"svariiyaa kathaa pracaaryyata iti thi.salaniikiisthaa yihuudiiyaa j naatvaa tatsthaanamapyaagatya lokaanaa.m kuprav.rttim ajanayan|


tatra kiyatkaala.m yaapayitvaa tasmaat prasthaaya sarvve.saa.m "si.syaa.naa.m manaa.msi susthiraa.ni k.rtvaa krama"so galaatiyaaphrugiyaade"sayo rbhramitvaa gatavaan|


satyapi svabhraatustiitasyaavidyamaanatvaat madiiyaatmana.h kaapi "saanti rna babhuuva, tasmaad aha.m taan visarjjana.m yaacitvaa maakidaniyaade"sa.m gantu.m prasthaanam akarava.m|


kintu namraa.naa.m saantvayitaa ya ii"svara.h sa tiitasyaagamanenaasmaan asaantvayat|


yu.smaaka.m hitaaya tiitasya manasi ya ii"svara imam udyoga.m janitavaan sa dhanyo bhavatu|


yadi ka"scit tiitasya tattva.m jij naasate tarhi sa mama sahabhaagii yu.smanmadhye sahakaarii ca, aparayo rbhraatrostattva.m vaa yadi jij naasate tarhi tau samitiinaa.m duutau khrii.s.tasya pratibimbau ceti tena j naayataa.m|


ato hetostva.m yathaarabdhavaan tathaiva karinthinaa.m madhye.api tad daanagraha.na.m saadhayeti yu.smaan adhi vaya.m tiita.m praarthayaamahi|


matsahavarttino bhraatara"sca vaya.m gaalaatiiyade"sasthaa.h samitii.h prati patra.m likhaama.h|


yato.apare sarvve yii"so.h khrii.s.tasya vi.sayaan na cintayanta aatmavi.sayaan cintayanti|


yato.arthasp.rhaa sarvve.saa.m duritaanaa.m muula.m bhavati taamavalambya kecid vi"svaasaad abhra.m"santa naanaakle"sai"sca svaan avidhyan|


ihaloke ye dhaninaste cittasamunnati.m capale dhane vi"svaasa nca na kurvvataa.m kintu bhogaartham asmabhya.m pracuratvena sarvvadaataa


aa"siyaade"siiyaa.h sarvve maa.m tyaktavanta iti tva.m jaanaasi te.saa.m madhye phuugillo harmmagini"sca vidyete|


mama prathamapratyuttarasamaye ko.api mama sahaayo naabhavat sarvve maa.m paryyatyajan taan prati tasya do.sasya ga.nanaa na bhuuyaat;


mama traaturii"svarasyaaj nayaa ca tasya gho.sa.na.m mayi samarpitam abhuut| asmaaka.m taata ii"svara.h paritraataa prabhu ryii"sukhrii.s.ta"sca tubhyam anugraha.m dayaa.m "saanti nca vitaratu|


mama sahakaari.no maarka aari.s.taarkho diimaa luuka"sca tvaa.m namaskaara.m vedayanti|


te "saapagrastaa va.m"saa.h saralamaarga.m vihaaya biyoraputrasya biliyamasya vipathena vrajanto bhraantaa abhavan| sa biliyamo .apyadharmmaat praapye paarito.sike.apriiyata,


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos