Biblia Todo Logo
La Biblia Online

- Anuncios -




2 तीमुथियु 3:4 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

4 vi"svaasaghaatakaa du.hsaahasino darpadhmaataa ii"svaraapremi.na.h kintu sukhapremi.no

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

4 विश्वासघातका दुःसाहसिनो दर्पध्माता ईश्वराप्रेमिणः किन्तु सुखप्रेमिणो

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 ৱিশ্ৱাসঘাতকা দুঃসাহসিনো দৰ্পধ্মাতা ঈশ্ৱৰাপ্ৰেমিণঃ কিন্তু সুখপ্ৰেমিণো

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 ৱিশ্ৱাসঘাতকা দুঃসাহসিনো দর্পধ্মাতা ঈশ্ৱরাপ্রেমিণঃ কিন্তু সুখপ্রেমিণো

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ဝိၑွာသဃာတကာ ဒုးသာဟသိနော ဒရ္ပဓ္မာတာ ဤၑွရာပြေမိဏး ကိန္တု သုခပြေမိဏော

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 vizvAsaghAtakA duHsAhasinO darpadhmAtA IzvarAprEmiNaH kintu sukhaprEmiNO

Ver Capítulo Copiar




2 तीमुथियु 3:4
12 Referencias Cruzadas  

tasmaad etatpratikuula.m kepi kathayitu.m na "saknuvanti, iti j naatvaa yu.smaabhi.h susthiratvena sthaatavyam avivicya kimapi karmma na karttavya nca|


yu.smaaka.m puurvvapuru.saa.h ka.m bhavi.syadvaadina.m naataa.dayan? ye tasya dhaarmmikasya janasyaagamanakathaa.m kathitavantastaan aghnan yuuyam adhuunaa vi"svaasaghaatino bhuutvaa ta.m dhaarmmika.m janam ahata|


bhadram, apratyayakaara.naat te vibhinnaa jaataastathaa vi"svaasakaara.naat tva.m ropito jaatastasmaad aha"nkaaram ak.rtvaa sasaadhvaso bhava|


yatastaad.r"saa lokaa asmaaka.m prabho ryii"sukhrii.s.tasya daasaa iti nahi kintu svodarasyaiva daasaa.h; apara.m pra.nayavacanai rmadhuravaakyai"sca saralalokaanaa.m manaa.msi mohayanti|


apara.m sa garvvito bhuutvaa yat "sayataana iva da.n.dayogyo na bhavet tadartha.m tena nava"si.sye.na na bhavitavya.m|


kintu yaa vidhavaa sukhabhogaasaktaa saa jiivatyapi m.rtaa bhavati|


ihaloke ye dhaninaste cittasamunnati.m capale dhane vi"svaasa nca na kurvvataa.m kintu bhogaartham asmabhya.m pracuratvena sarvvadaataa


ete lokaa.h svaan p.rthak kurvvanta.h saa.msaarikaa aatmahiinaa"sca santi|


yasmaad etadruupada.n.dapraaptaye puurvva.m likhitaa.h kecijjanaa asmaan upas.rptavanta.h, te .adhaarmmikalokaa asmaakam ii"svarasyaanugraha.m dhvajiik.rtya lampa.tataam aacaranti, advitiiyo .adhipati ryo .asmaaka.m prabhu ryii"sukhrii.s.tasta.m naa"ngiikurvvanti|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos