Biblia Todo Logo
La Biblia Online

- Anuncios -




2 तीमुथियु 3:16 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

16 tat sarvva.m "saastram ii"svarasyaatmanaa datta.m "sik.saayai do.sabodhaaya "sodhanaaya dharmmavinayaaya ca phalayuukta.m bhavati

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

16 तत् सर्व्वं शास्त्रम् ईश्वरस्यात्मना दत्तं शिक्षायै दोषबोधाय शोधनाय धर्म्मविनयाय च फलयूक्तं भवति

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 তৎ সৰ্ৱ্ৱং শাস্ত্ৰম্ ঈশ্ৱৰস্যাত্মনা দত্তং শিক্ষাযৈ দোষবোধায শোধনায ধৰ্ম্মৱিনযায চ ফলযূক্তং ভৱতি

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 তৎ সর্ৱ্ৱং শাস্ত্রম্ ঈশ্ৱরস্যাত্মনা দত্তং শিক্ষাযৈ দোষবোধায শোধনায ধর্ম্মৱিনযায চ ফলযূক্তং ভৱতি

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 တတ် သရွွံ ၑာသ္တြမ် ဤၑွရသျာတ္မနာ ဒတ္တံ ၑိက္ၐာယဲ ဒေါၐဗောဓာယ ၑောဓနာယ ဓရ္မ္မဝိနယာယ စ ဖလယူက္တံ ဘဝတိ

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 tat sarvvaM zAstram IzvarasyAtmanA dattaM zikSAyai dOSabOdhAya zOdhanAya dharmmavinayAya ca phalayUktaM bhavati

Ver Capítulo Copiar




2 तीमुथियु 3:16
43 Referencias Cruzadas  

tadaanii.m sa kathitavaan, nijabhaa.n.daagaaraat naviinapuraatanaani vastuuni nirgamayati yo g.rhastha.h sa iva svargaraajyamadhi "sik.sitaa.h svarva upade.s.taara.h|


tadaa yii"sunaa te gaditaa.h, graha.na.m na k.rta.m yasya paa.saa.nasya nicaayakai.h| pradhaanaprastara.h ko.ne saeva sa.mbhavi.syati| etat pare"situ.h karmmaasmad.r.s.taavadbhuta.m bhavet| dharmmagranthe likhitametadvacana.m yu.smaabhi.h ki.m naapaa.thi?


tadaa sa uktavaan, tarhi daayuud katham aatmaadhi.s.thaanena ta.m prabhu.m vadati ?


tathaa satiittha.m gha.ti.syate dharmmapustakasya yadida.m vaakya.m tat katha.m sidhyet?


kintu bhavi.syadvaadinaa.m vaakyaanaa.m sa.msiddhaye sarvvametadabhuut|tadaa sarvve "si.syaasta.m vihaaya palaayanta|


tato yii"su.h pratyuvaaca "saastram ii"svara"sakti nca yuuyamaj naatvaa kimabhraamyata na?


svaya.m daayuud pavitrasyaatmana aave"seneda.m kathayaamaasa| yathaa| "mama prabhumida.m vaakyavadat parame"svara.h| tava "satruunaha.m yaavat paadapii.tha.m karomi na| taavat kaala.m madiiye tva.m dak.sapaar"sv upaavi"sa|"


tasmaad ye.saam udde"se ii"svarasya kathaa kathitaa te yadii"svaraga.naa ucyante dharmmagranthasyaapyanyathaa bhavitu.m na "sakya.m,


ya.h kukarmma karoti tasyaacaarasya d.r.s.tatvaat sa jyotir.rrtiiyitvaa tannika.ta.m naayaati;


he bhraat.rga.na yii"sudhaari.naa.m lokaanaa.m pathadar"sako yo yihuudaastasmin daayuudaa pavitra aatmaa yaa.m kathaa.m kathayaamaasa tasyaa.h pratyak.siibhavanasyaava"syakatvam aasiit|


sa "sik.sitaprabhumaargo manasodyogii ca san yohano majjanamaatra.m j naatvaa yathaarthatayaa prabho.h kathaa.m kathayan samupaadi"sat|


kaamapi hitakathaaा.m na gopaayitavaan taa.m pracaaryya saprakaa"sa.m g.rhe g.rhe samupadi"sye"svara.m prati mana.h paraavarttaniiya.m prabhau yii"sukhrii.s.te vi"svasaniiya.m


aha.m sarvve.saa.m lokaanaa.m raktapaatado.saad yannirdo.sa aase tasyaadya yu.smaan saak.si.na.h karomi|


etatkaara.naat te.saa.m parasparam anaikyaat sarvve calitavanta.h; tathaapi paula etaa.m kathaamekaa.m kathitavaan pavitra aatmaa yi"sayiyasya bhavi.syadvaktu rvadanaad asmaaka.m pit.rpuru.sebhya etaa.m kathaa.m bhadra.m kathayaamaasa, yathaa,


apara nca vaya.m yat sahi.s.nutaasaantvanayo rjanakena "saastre.na pratyaa"saa.m labhemahi tannimitta.m puurvvakaale likhitaani sarvvavacanaanyasmaakam upade"saarthameva lilikhire|


timirasthitalokaanaa.m madhye diiptisvaruupo.aj naanalokebhyo j naanadaataa "si"suunaa.m "sik.sayitaahameveti manyase|


sarvvathaa bahuuni phalaani santi, vi"se.sata ii"svarasya "saastra.m tebhyo.adiiyata|


pu.nyamivaaga.nyata tat kevalasya tasya nimitta.m likhita.m nahi, asmaaka.m nimittamapi,


ekaikasmai tasyaatmano dar"sana.m parahitaartha.m diiyate|


ii"svaro bhinnajaatiiyaan vi"svaasena sapu.nyiikari.syatiiti puurvva.m j naatvaa "saastradaataa puurvvam ibraahiima.m susa.mvaada.m "sraavayana jagaada, tvatto bhinnajaatiiyaa.h sarvva aa"si.sa.m praapsyantiiti|


tathaa k.rte yadii"svara.h satyamatasya j naanaartha.m tebhyo mana.hparivarttanaruupa.m vara.m dadyaat,


tva.m vaakya.m gho.saya kaale.akaale cotsuko bhava puur.nayaa sahi.s.nutayaa "sik.sayaa ca lokaan prabodhaya bhartsaya vinayasva ca|


vi"svaasa aa"sa.msitaanaa.m ni"scaya.h, ad.r"syaanaa.m vi.sayaa.naa.m dar"sana.m bhavati|


ato heto.h pavitre.naatmanaa yadvat kathita.m, tadvat, "adya yuuya.m kathaa.m tasya yadi sa.m"srotumicchatha|


ii"svarasya vaado.amara.h prabhaavavi"si.s.ta"sca sarvvasmaad dvidhaarakha"ngaadapi tiik.s.na.h, apara.m praa.naatmano rgranthimajjayo"sca paribhedaaya vicchedakaarii manasa"sca sa"nkalpaanaam abhipretaanaa nca vicaaraka.h|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos