2 तीमुथियु 3:14 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script14 kintu tva.m yad yad a"sik.sathaa.h, yacca tvayi samarpitam abhuut tasmin avati.s.tha, yata.h kasmaat "sik.saa.m praapto.asi tad vetsi; Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari14 किन्तु त्वं यद् यद् अशिक्षथाः, यच्च त्वयि समर्पितम् अभूत् तस्मिन् अवतिष्ठ, यतः कस्मात् शिक्षां प्राप्तोऽसि तद् वेत्सि; Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script14 কিন্তু ৎৱং যদ্ যদ্ অশিক্ষথাঃ, যচ্চ ৎৱযি সমৰ্পিতম্ অভূৎ তস্মিন্ অৱতিষ্ঠ, যতঃ কস্মাৎ শিক্ষাং প্ৰাপ্তোঽসি তদ্ ৱেৎসি; Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script14 কিন্তু ৎৱং যদ্ যদ্ অশিক্ষথাঃ, যচ্চ ৎৱযি সমর্পিতম্ অভূৎ তস্মিন্ অৱতিষ্ঠ, যতঃ কস্মাৎ শিক্ষাং প্রাপ্তোঽসি তদ্ ৱেৎসি; Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script14 ကိန္တု တွံ ယဒ် ယဒ် အၑိက္ၐထား, ယစ္စ တွယိ သမရ္ပိတမ် အဘူတ် တသ္မိန် အဝတိၐ္ဌ, ယတး ကသ္မာတ် ၑိက္ၐာံ ပြာပ္တော'သိ တဒ် ဝေတ္သိ; Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script14 kintu tvaM yad yad azikSathAH, yacca tvayi samarpitam abhUt tasmin avatiSTha, yataH kasmAt zikSAM prAptO'si tad vEtsi; Ver Capítulo |
yasmin samaye yuuyam asmaaka.m mukhaad ii"svare.na prati"sruta.m vaakyam alabhadhva.m tasmin samaye tat maanu.saa.naa.m vaakya.m na mattve"svarasya vaakya.m mattvaa g.rhiitavanta iti kaara.naad vaya.m nirantaram ii"svara.m dhanya.m vadaama.h, yatastad ii"svarasya vaakyam iti satya.m vi"svaasinaa.m yu.smaaka.m madhye tasya gu.na.h prakaa"sate ca|