Biblia Todo Logo
La Biblia Online

- Anuncios -




2 तीमुथियु 3:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

11 aantiyakhiyaayaam ikaniye luustraayaa nca maa.m prati yadyad agha.tata yaa.m"scopadravaan aham asahe sarvvametat tvam avagato.asi kintu tatsarvvata.h prabhu rmaam uddh.rtavaan|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

11 आन्तियखियायाम् इकनिये लूस्त्रायाञ्च मां प्रति यद्यद् अघटत यांश्चोपद्रवान् अहम् असहे सर्व्वमेतत् त्वम् अवगतोऽसि किन्तु तत्सर्व्वतः प्रभु र्माम् उद्धृतवान्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 আন্তিযখিযাযাম্ ইকনিযে লূস্ত্ৰাযাঞ্চ মাং প্ৰতি যদ্যদ্ অঘটত যাংশ্চোপদ্ৰৱান্ অহম্ অসহে সৰ্ৱ্ৱমেতৎ ৎৱম্ অৱগতোঽসি কিন্তু তৎসৰ্ৱ্ৱতঃ প্ৰভু ৰ্মাম্ উদ্ধৃতৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 আন্তিযখিযাযাম্ ইকনিযে লূস্ত্রাযাঞ্চ মাং প্রতি যদ্যদ্ অঘটত যাংশ্চোপদ্রৱান্ অহম্ অসহে সর্ৱ্ৱমেতৎ ৎৱম্ অৱগতোঽসি কিন্তু তৎসর্ৱ্ৱতঃ প্রভু র্মাম্ উদ্ধৃতৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 အာန္တိယခိယာယာမ် ဣကနိယေ လူသ္တြာယာဉ္စ မာံ ပြတိ ယဒျဒ် အဃဋတ ယာံၑ္စောပဒြဝါန် အဟမ် အသဟေ သရွွမေတတ် တွမ် အဝဂတော'သိ ကိန္တု တတ္သရွွတး ပြဘု ရ္မာမ် ဥဒ္ဓၖတဝါန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 AntiyakhiyAyAm ikaniyE lUstrAyAnjca mAM prati yadyad aghaTata yAMzcOpadravAn aham asahE sarvvamEtat tvam avagatO'si kintu tatsarvvataH prabhu rmAm uddhRtavAn|

Ver Capítulo Copiar




2 तीमुथियु 3:11
43 Referencias Cruzadas  

pa"scaat tau pargiito yaatraa.m k.rtvaa pisidiyaade"sasya aantiyakhiyaanagaram upasthaaya vi"sraamavaare bhajanabhavana.m pravi"sya samupaavi"sataa.m|


kintu yihuudiiyalokaa jananivaha.m vilokya iir.syayaa paripuur.naa.h santo vipariitakathaakathanene"svaranindayaa ca paulenoktaa.m kathaa.m kha.n.dayitu.m ce.s.titavanta.h|


tatrobhayapaadayo"scalana"saktihiino janmaarabhya kha nja.h kadaapi gamana.m naakarot etaad.r"sa eko maanu.so lustraanagara upavi"sya paulasya kathaa.m "srutavaan|


phalata.h sarvvathaa namramanaa.h san bahu"srupaatena yihudiiyaanaam kumantra.naajaatanaanaapariik.saabhi.h prabho.h sevaamakarava.m|


tasmaad atiiva bhinnavaakyatve sati te paula.m kha.n.da.m kha.n.da.m kari.syantiityaa"sa"nkayaa sahasrasenaapati.h senaaga.na.m tatsthaana.m yaatu.m sabhaato balaat paula.m dh.rtvaa durga.m neta ncaaj naapayat|


vi"se.sato yihuudiiyalokebhyo bhinnajaatiiyebhya"sca tvaa.m manoniita.m k.rtvaa te.saa.m yathaa paapamocana.m bhavati


tathaapi khrii.s.to du.hkha.m bhuktvaa sarvve.saa.m puurvva.m "sma"saanaad utthaaya nijade"siiyaanaa.m bhinnade"siiyaanaa nca samiipe diipti.m prakaa"sayi.syati


mama naamanimitta nca tena kiyaan mahaan kle"so bhoktavya etat ta.m dar"sayi.syaami|


yihuudaade"sasthaanaam avi"svaasilokaanaa.m karebhyo yadaha.m rak.saa.m labheya madiiyaitena sevanakarmma.naa ca yad yiruu"saalamasthaa.h pavitralokaastu.syeyu.h,


yata.h khrii.s.tasya kle"saa yadvad baahulyenaasmaasu varttante tadvad vaya.m khrii.s.tena bahusaantvanaa.dhyaa api bhavaama.h|


yadi vaa vaya.m saantvanaa.m labhaamahe tarhi yu.smaaka.m saantvanaaparitraa.nayo.h k.rte taamapi labhaamahe| yato yuuya.m yaad.rg du.hkhaanaa.m bhaagino.abhavata taad.rk saantvanaayaa api bhaagino bhavi.syatheti vaya.m jaaniima.h|


tasmaat khrii.s.taheto rdaurbbalyanindaadaridrataavipak.sataaka.s.taadi.su santu.syaamyaha.m| yadaaha.m durbbalo.asmi tadaiva sabalo bhavaami|


aham uttamayuddha.m k.rtavaan gantavyamaargasyaanta.m yaavad dhaavitavaan vi"svaasa nca rak.sitavaan|


prabhu rbhaktaan pariik.saad uddharttu.m vicaaradina nca yaavad da.n.dyaamaanaan adhaarmmikaan roddhu.m paarayati,


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos