Biblia Todo Logo
La Biblia Online

- Anuncios -




2 तीमुथियु 2:26 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

26 tarhi te yena "sayataanena nijaabhilaa.sasaadhanaaya dh.rtaastasya jaalaat cetanaa.m praapyoddhaara.m labdhu.m "sak.syanti|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

26 तर्हि ते येन शयतानेन निजाभिलाषसाधनाय धृतास्तस्य जालात् चेतनां प्राप्योद्धारं लब्धुं शक्ष्यन्ति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 তৰ্হি তে যেন শযতানেন নিজাভিলাষসাধনায ধৃতাস্তস্য জালাৎ চেতনাং প্ৰাপ্যোদ্ধাৰং লব্ধুং শক্ষ্যন্তি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 তর্হি তে যেন শযতানেন নিজাভিলাষসাধনায ধৃতাস্তস্য জালাৎ চেতনাং প্রাপ্যোদ্ধারং লব্ধুং শক্ষ্যন্তি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 တရှိ တေ ယေန ၑယတာနေန နိဇာဘိလာၐသာဓနာယ ဓၖတာသ္တသျ ဇာလာတ် စေတနာံ ပြာပျောဒ္ဓါရံ လဗ္ဓုံ ၑက္ၐျန္တိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 tarhi tE yEna zayatAnEna nijAbhilASasAdhanAya dhRtAstasya jAlAt cEtanAM prApyOddhAraM labdhuM zakSyanti|

Ver Capítulo Copiar




2 तीमुथियु 2:26
28 Referencias Cruzadas  

balavaan pumaan susajjamaano yatikaala.m nijaa.t.taalikaa.m rak.sati tatikaala.m tasya dravya.m nirupadrava.m ti.s.thati|


"se.se sa manasi cetanaa.m praapya kathayaamaasa, haa mama pitu.h samiipe kati kati vetanabhujo daasaa yathe.s.ta.m tatodhika nca bhak.sya.m praapnuvanti kintvaha.m k.sudhaa mumuur.su.h|


tadaa yii"su.h "simona.m jagaada maa bhai.siiradyaarabhya tva.m manu.syadharo bhavi.syasi|


pitaa tasya haste sarvva.m samarpitavaan svayam ii"svarasya samiipaad aagacchad ii"svarasya samiipa.m yaasyati ca, sarvvaa.nyetaani j naatvaa rajanyaa.m bhojane sampuur.ne sati,


tasmin datte sati "saitaan tamaa"srayat; tadaa yii"sustam avadat tva.m yat kari.syasi tat k.sipra.m kuru|


yathaa te mayi vi"svasya pavitriik.rtaanaa.m madhye bhaaga.m praapnuvanti tadabhipraaye.na te.saa.m j naanacak.suu.m.si prasannaani karttu.m tathaandhakaaraad diipti.m prati "saitaanaadhikaaraacca ii"svara.m prati matii.h paraavarttayitu.m te.saa.m samiipa.m tvaa.m pre.syaami|


tasmaat pitarokathayat he anaaniya bhuume rmuulya.m ki ncit sa"ngopya sthaapayitu.m pavitrasyaatmana.h sannidhau m.r.saavaakya.m kathayitu nca "saitaan kutastavaanta.hkara.ne prav.rttimajanayat?


yuuya.m yathocita.m sacaitanyaasti.s.thata, paapa.m maa kurudhva.m, yato yu.smaaka.m madhya ii"svariiyaj naanahiinaa.h ke.api vidyante yu.smaaka.m trapaayai mayeda.m gadyate|


"sayataana.h kalpanaasmaabhiraj naataa nahi, ato vaya.m yat tena na va ncyaamahe tadartham asmaabhi.h saavadhaanai rbhavitavya.m|


etatkaara.naad uktam aaste, "he nidrita prabudhyasva m.rtebhya"scotthiti.m kuru| tatk.rte suuryyavat khrii.s.ta.h svaya.m tvaa.m dyotayi.syati|"


yata.h so.asmaan timirasya kartt.rtvaad uddh.rtya svakiiyasya priyaputrasya raajye sthaapitavaan|


huminaayasikandarau te.saa.m yau dvau janau, tau yad dharmmanindaa.m puna rna karttu.m "sik.sete tadartha.m mayaa "sayataanasya kare samarpitau|


yacca nindaayaa.m "sayataanasya jaale ca na patet tadartha.m tena bahi.hsthalokaanaamapi madhye sukhyaatiyuktena bhavitavya.m|


apara.m sa mahaanaago .arthato diyaavala.h (apavaadaka.h) "sayataana"sca (vipak.sa.h) iti naamnaa vikhyaato ya.h puraatana.h sarpa.h k.rtsna.m naraloka.m bhraamayati sa p.rthivyaa.m nipaatitastena saarddha.m tasya duutaa api tatra nipaatitaa.h|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos