Biblia Todo Logo
La Biblia Online

- Anuncios -




2 तीमुथियु 2:24 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

24 yata.h prabho rdaasena yuddham akarttavya.m kintu sarvvaan prati "saantena "sik.saadaanecchukena sahi.s.nunaa ca bhavitavya.m, vipak.saa"sca tena namratvena cetitavyaa.h|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

24 यतः प्रभो र्दासेन युद्धम् अकर्त्तव्यं किन्तु सर्व्वान् प्रति शान्तेन शिक्षादानेच्छुकेन सहिष्णुना च भवितव्यं, विपक्षाश्च तेन नम्रत्वेन चेतितव्याः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 যতঃ প্ৰভো ৰ্দাসেন যুদ্ধম্ অকৰ্ত্তৱ্যং কিন্তু সৰ্ৱ্ৱান্ প্ৰতি শান্তেন শিক্ষাদানেচ্ছুকেন সহিষ্ণুনা চ ভৱিতৱ্যং, ৱিপক্ষাশ্চ তেন নম্ৰৎৱেন চেতিতৱ্যাঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 যতঃ প্রভো র্দাসেন যুদ্ধম্ অকর্ত্তৱ্যং কিন্তু সর্ৱ্ৱান্ প্রতি শান্তেন শিক্ষাদানেচ্ছুকেন সহিষ্ণুনা চ ভৱিতৱ্যং, ৱিপক্ষাশ্চ তেন নম্রৎৱেন চেতিতৱ্যাঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 ယတး ပြဘော ရ္ဒာသေန ယုဒ္ဓမ် အကရ္တ္တဝျံ ကိန္တု သရွွာန် ပြတိ ၑာန္တေန ၑိက္ၐာဒါနေစ္ဆုကေန သဟိၐ္ဏုနာ စ ဘဝိတဝျံ, ဝိပက္ၐာၑ္စ တေန နမြတွေန စေတိတဝျား၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 yataH prabhO rdAsEna yuddham akarttavyaM kintu sarvvAn prati zAntEna zikSAdAnEcchukEna sahiSNunA ca bhavitavyaM, vipakSAzca tEna namratvEna cEtitavyAH|

Ver Capítulo Copiar




2 तीमुथियु 2:24
31 Referencias Cruzadas  

vyavasthaa calitaa yaavat nahi tena kari.syate| taavat nalo vidiir.no.api bha.mk.syate nahi tena ca| tathaa sadhuumavartti nca na sa nirvvaapayi.syate|


tasmaad yihuudiiyaa.h paraspara.m vivadamaanaa vakttumaarebhire e.sa bhojanaartha.m sviiya.m palala.m katham asmabhya.m daasyati?


paulabar.nabbau tai.h saha bahuun vicaaraan vivaadaa.m"sca k.rtavantau, tato ma.n.daliiyanokaa etasyaa.h kathaayaastattva.m j naatu.m yiruu"saalamnagarasthaan preritaan praaciinaa.m"sca prati paulabar.nabbaaprabh.rtiin katipayajanaan pre.sayitu.m ni"scaya.m k.rtavanta.h|


tata.h parasparam ati"sayakolaahale samupasthite phiruu"sinaa.m pak.siiyaa.h sabhaasthaa adhyaapakaa.h pratipak.saa utti.s.thanto .akathayan, etasya maanavasya kamapi do.sa.m na pa"syaama.h; yadi ka"scid aatmaa vaa ka"scid duuta ena.m pratyaadi"sat tarhi vayam ii"svarasya praatikuulyena na yotsyaama.h|


tatpare .ahani te.saam ubhayo rjanayo rvaakkalaha upasthite sati muusaa.h samiipa.m gatvaa tayo rmelana.m karttu.m mati.m k.rtvaa kathayaamaasa, he mahaa"sayau yuvaa.m bhraatarau parasparam anyaaya.m kuta.h kurutha.h?


yu.smatpratyak.se namra.h kintu parok.se pragalbha.h paulo.aha.m khrii.s.tasya k.saantyaa viniityaa ca yu.smaan praarthaye|


asmaaka.m yuddhaastraa.ni ca na "saariirikaani kintvii"svare.na durgabha njanaaya prabalaani bhavanti,


kintu pracurasahi.s.nutaa kle"so dainya.m vipat taa.danaa kaaraabandhana.m nivaasahiinatva.m pari"sramo jaagara.nam upavasana.m


ki nca premaananda.h "saanti"scirasahi.s.nutaa hitai.sitaa bhadratva.m vi"svaasyataa titik.saa


sarvvathaa namrataa.m m.rdutaa.m titik.saa.m paraspara.m pramnaa sahi.s.nutaa ncaacarata|


yuuya.m kalahavivaadarvijatam aacaara.m kurvvanto.anindaniiyaa aku.tilaa


virodhaad darpaad vaa kimapi maa kuruta kintu namratayaa svebhyo.aparaan vi"si.s.taan manyadhva.m|


yuuyam ekaikasyaacara.na.m sahadhva.m yena ca yasya kimapyaparaadhyate tasya ta.m do.sa.m sa k.samataa.m, khrii.s.to yu.smaaka.m do.saan yadvad k.samitavaan yuuyamapi tadvat kurudhva.m|


yathaa kaacinmaataa svakiiya"si"suun paalayati tathaa vayamapi yu.smaan kaa"nk.samaa.naa


he ii"svarasya loka tvam etebhya.h palaayya dharmma ii"svarabhakti rvi"svaasa.h prema sahi.s.nutaa k.saanti"scaitaanyaacara|


anantajiivanasyaa"saato jaataayaa ii"svarabhakte ryogyasya satyamatasya yat tatvaj naana.m ya"sca vi"svaasa ii"svarasyaabhirucitalokai rlabhyate tadartha.m


yato hetoradyak.se.ne"svarasya g.rhaadyak.se.nevaanindaniiyena bhavitavya.m| tena svecchaacaari.naa krodhinaa paanaasaktena prahaarake.na lobhinaa vaa na bhavitavya.m


upade"se ca vi"svasta.m vaakya.m tena dhaaritavya.m yata.h sa yad yathaarthenopade"sena lokaan vinetu.m vighnakaari.na"sca niruttaraan karttu.m "saknuyaat tad aava"syaka.m|


kamapi na nindeyu rnivvirodhina.h k.saantaa"sca bhaveyu.h sarvvaan prati ca puur.na.m m.rdutva.m prakaa"sayeyu"sceti taan aadi"sa|


ii"svarasya prabho ryii"sukhrii.s.tasya ca daaso yaakuub vikiir.niibhuutaan dvaada"sa.m va.m"saan prati namask.rtya patra.m likhati|


kintuurddhvaad aagata.m yat j naana.m tat prathama.m "suci tata.h para.m "saanta.m k.saantam aa"susandheya.m dayaadisatphalai.h paripuur.nam asandigdha.m ni.skapa.ta nca bhavati|


yuuya.m vaa nchatha kintu naapnutha, yuuya.m narahatyaam iir.syaa nca kurutha kintu k.rtaarthaa bhavitu.m na "saknutha, yuuya.m yudhyatha ra.na.m kurutha ca kintvapraaptaasti.s.thatha, yato heto.h praarthanaa.m na kurutha|


vi"se.sato yuuya.m sarvva ekamanasa.h paradu.hkhai rdu.hkhitaa bhraat.rprami.na.h k.rpaavanta.h priitibhaavaa"sca bhavata|


he priyaa.h, saadhaara.naparitraa.namadhi yu.smaan prati lekhitu.m mama bahuyatne jaate puurvvakaale pavitraloke.su samarpito yo dharmmastadartha.m yuuya.m praa.navyayenaapi sace.s.taa bhavateti vinayaartha.m yu.smaan prati patralekhanamaava"syakam amanye|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos