Biblia Todo Logo
La Biblia Online

- Anuncios -




2 तीमुथियु 2:18 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

18 m.rtaanaa.m punarutthiti rvyatiiteti vadantau ke.saa ncid vi"svaasam utpaa.tayata"sca|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

18 मृतानां पुनरुत्थिति र्व्यतीतेति वदन्तौ केषाञ्चिद् विश्वासम् उत्पाटयतश्च।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 মৃতানাং পুনৰুত্থিতি ৰ্ৱ্যতীতেতি ৱদন্তৌ কেষাঞ্চিদ্ ৱিশ্ৱাসম্ উৎপাটযতশ্চ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 মৃতানাং পুনরুত্থিতি র্ৱ্যতীতেতি ৱদন্তৌ কেষাঞ্চিদ্ ৱিশ্ৱাসম্ উৎপাটযতশ্চ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 မၖတာနာံ ပုနရုတ္ထိတိ ရွျတီတေတိ ဝဒန္တော် ကေၐာဉ္စိဒ် ဝိၑွာသမ် ဥတ္ပာဋယတၑ္စ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 mRtAnAM punarutthiti rvyatItEti vadantau kESAnjcid vizvAsam utpATayatazca|

Ver Capítulo Copiar




2 तीमुथियु 2:18
16 Referencias Cruzadas  

sa pratyavadat, mama svargastha.h pitaa ya.m ka ncida"nkura.m naaropayat, sa utpaavdyate|


tato yii"su.h pratyavaadiit, yuuya.m dharmmapustakam ii"svariiyaa.m "sakti nca na vij naaya bhraantimanta.h|


ye katha.m "srutvaa saananda.m g.rhlanti kintvabaddhamuulatvaat svalpakaalamaatra.m pratiitya pariik.saakaale bhra"syanti taeva paa.saa.nabhuumisvaruupaa.h|


yadii"svaraadabhavat tarhi yuuya.m tasyaanyathaa karttu.m na "sak.syatha, varam ii"svararodhakaa bhavi.syatha|


yato heto ryu.smanmadhye ye pariik.sitaaste yat prakaa"syante tadartha.m bhedai rbhavitavyameva|


m.rtyuda"saata.h khrii.s.ta utthaapita iti vaarttaa yadi tamadhi gho.syate tarhi m.rtalokaanaam utthiti rnaastiiti vaag yu.smaaka.m madhye kai"scit kuta.h kathyate?


yadi yuuya.m khrii.s.tena saarddham utthaapitaa abhavata tarhi yasmin sthaane khrii.s.ta ii"svarasya dak.si.napaar"sve upavi.s.ta aaste tasyorddhvasthaanasya vi.sayaan ce.s.tadhva.m|


vi"svaasa.m satsa.mveda nca dhaarayasi ca| anayo.h parityaagaat ke.saa ncid vi"svaasatarii bhagnaabhavat|


yato.arthasp.rhaa sarvve.saa.m duritaanaa.m muula.m bhavati taamavalambya kecid vi"svaasaad abhra.m"santa naanaakle"sai"sca svaan avidhyan|


yata.h katipayaa lokaastaa.m vidyaamavalambya vi"svaasaad bhra.s.taa abhavana| prasaadastava sahaayo bhuuyaat| aamen|


tvametaani smaarayan te yathaa ni.sphala.m "srot.r.naa.m bhra.m"sajanaka.m vaagyuddha.m na kuryyastathaa prabho.h samak.sa.m d.r.dha.m viniiyaadi"sa|


te.saa nca vaagrodha aava"syako yataste kutsitalaabhasyaa"sayaanucitaani vaakyaani "sik.sayanto nikhilaparivaaraa.naa.m sumati.m naa"sayanti|


avaadi.sam ime lokaa bhraantaanta.hkara.naa.h sadaa| maamakiinaani vartmaani parijaananti no ime|


he bhraatara.h, yu.smaaka.m kasmi.m"scit satyamataad bhra.s.te yadi ka"scit ta.m paraavarttayati


te .asmanmadhyaan nirgatavanta.h kintvasmadiiyaa naasan yadyasmadiiyaa abhavi.syan tarhyasmatsa"nge .asthaasyan, kintu sarvve .asmadiiyaa na santyetasya prakaa"sa aava"syaka aasiit|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos