2 तीमुथियु 1:18 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script18 ato vicaaradine sa yathaa prabho.h k.rpaabhaajana.m bhavet taad.r"sa.m vara.m prabhustasmai deyaat| iphi.sanagare.api sa kati prakaarai rmaam upak.rtavaan tat tva.m samyag vetsi| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari18 अतो विचारदिने स यथा प्रभोः कृपाभाजनं भवेत् तादृशं वरं प्रभुस्तस्मै देयात्। इफिषनगरेऽपि स कति प्रकारै र्माम् उपकृतवान् तत् त्वं सम्यग् वेत्सि। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script18 অতো ৱিচাৰদিনে স যথা প্ৰভোঃ কৃপাভাজনং ভৱেৎ তাদৃশং ৱৰং প্ৰভুস্তস্মৈ দেযাৎ| ইফিষনগৰেঽপি স কতি প্ৰকাৰৈ ৰ্মাম্ উপকৃতৱান্ তৎ ৎৱং সম্যগ্ ৱেৎসি| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script18 অতো ৱিচারদিনে স যথা প্রভোঃ কৃপাভাজনং ভৱেৎ তাদৃশং ৱরং প্রভুস্তস্মৈ দেযাৎ| ইফিষনগরেঽপি স কতি প্রকারৈ র্মাম্ উপকৃতৱান্ তৎ ৎৱং সম্যগ্ ৱেৎসি| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script18 အတော ဝိစာရဒိနေ သ ယထာ ပြဘေား ကၖပါဘာဇနံ ဘဝေတ် တာဒၖၑံ ဝရံ ပြဘုသ္တသ္မဲ ဒေယာတ်၊ ဣဖိၐနဂရေ'ပိ သ ကတိ ပြကာရဲ ရ္မာမ် ဥပကၖတဝါန် တတ် တွံ သမျဂ် ဝေတ္သိ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script18 atO vicAradinE sa yathA prabhOH kRpAbhAjanaM bhavEt tAdRzaM varaM prabhustasmai dEyAt| iphiSanagarE'pi sa kati prakArai rmAm upakRtavAn tat tvaM samyag vEtsi| Ver Capítulo |