Biblia Todo Logo
La Biblia Online

- Anuncios -




2 तीमुथियु 1:13 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

13 hitadaayakaanaa.m vaakyaanaam aadar"saruupe.na matta.h "srutaa.h khrii.s.te yii"sau vi"svaasapremno.h kathaa dhaaraya|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

13 हितदायकानां वाक्यानाम् आदर्शरूपेण मत्तः श्रुताः ख्रीष्टे यीशौ विश्वासप्रेम्नोः कथा धारय।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 হিতদাযকানাং ৱাক্যানাম্ আদৰ্শৰূপেণ মত্তঃ শ্ৰুতাঃ খ্ৰীষ্টে যীশৌ ৱিশ্ৱাসপ্ৰেম্নোঃ কথা ধাৰয|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 হিতদাযকানাং ৱাক্যানাম্ আদর্শরূপেণ মত্তঃ শ্রুতাঃ খ্রীষ্টে যীশৌ ৱিশ্ৱাসপ্রেম্নোঃ কথা ধারয|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ဟိတဒါယကာနာံ ဝါကျာနာမ် အာဒရ္ၑရူပေဏ မတ္တး ၑြုတား ခြီၐ္ဋေ ယီၑော် ဝိၑွာသပြေမ္နေား ကထာ ဓာရယ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 hitadAyakAnAM vAkyAnAm AdarzarUpENa mattaH zrutAH khrISTE yIzau vizvAsaprEmnOH kathA dhAraya|

Ver Capítulo Copiar




2 तीमुथियु 1:13
30 Referencias Cruzadas  

timirasthitalokaanaa.m madhye diiptisvaruupo.aj naanalokebhyo j naanadaataa "si"suunaa.m "sik.sayitaahameveti manyase|


apara nca puurvva.m yuuya.m paapasya bh.rtyaa aasteti satya.m kintu yasyaa.m "sik.saaruupaayaa.m muu.saayaa.m nik.siptaa abhavata tasyaa aak.rti.m manobhi rlabdhavanta iti kaara.naad ii"svarasya dhanyavaado bhavatu|


yuuya.m saavadhaanaa bhuutvaa khrii.s.tasya susa.mvaadasyopayuktam aacaara.m kurudhva.m yato.aha.m yu.smaan upaagatya saak.saat kurvvan ki.m vaa duure ti.s.than yu.smaaka.m yaa.m vaarttaa.m "srotum icchaami seya.m yuuyam ekaatmaanasti.s.thatha, ekamanasaa susa.mvaadasambandhiiyavi"svaasasya pak.se yatadhve, vipak.sai"sca kenaapi prakaare.na na vyaakuliikriyadhva iti|


yuuya.m maa.m d.r.s.tvaa "srutvaa ca yadyat "sik.sitavanto g.rhiitavanta"sca tadevaacarata tasmaat "saantidaayaka ii"svaro yu.smaabhi.h saarddha.m sthaasyati|


vaya.m sadaa yu.smadartha.m praarthanaa.m kurvvanta.h svarge nihitaayaa yu.smaaka.m bhaavisampada.h kaara.naat svakiiyaprabho ryii"sukhrii.s.tasya taatam ii"svara.m dhanya.m vadaama.h|


sarvvaa.ni pariik.sya yad bhadra.m tadeva dhaarayata|


ve"syaagaamii pu.mmaithunii manu.syavikretaa mithyaavaadii mithyaa"sapathakaarii ca sarvve.saamete.saa.m viruddhaa,


apara.m khrii.s.te yii"sau vi"svaasapremabhyaa.m sahito.asmatprabhoranugraho .atiiva pracuro.abhat|


ya.h ka"scid itara"sik.saa.m karoti, asmaaka.m prabho ryii"sukhrii.s.tasya hitavaakyaanii"svarabhakte ryogyaa.m "sik.saa nca na sviikaroti


khrii.s.tena yii"sunaa yaa jiivanasya pratij naa taamadhii"svarasyecchayaa yii"so.h khrii.s.tasyaika.h prerita.h paulo.aha.m svakiiya.m priya.m dharmmaputra.m tiimathiya.m prati patra.m likhaami|


aparam asmadantarvaasinaa pavitre.naatmanaa taamuttamaam upanidhi.m gopaya|


apara.m bahubhi.h saak.sibhi.h pramaa.niik.rtaa.m yaa.m "sik.saa.m "srutavaanasi taa.m vi"svaasye.su parasmai "sik.saadaane nipu.ne.su ca loke.su samarpaya|


kintu tva.m yad yad a"sik.sathaa.h, yacca tvayi samarpitam abhuut tasmin avati.s.tha, yata.h kasmaat "sik.saa.m praapto.asi tad vetsi;


yata etaad.r"sa.h samaya aayaati yasmin lokaa yathaartham upade"sam asahyamaanaa.h kar.naka.n.duuyanavi"si.s.taa bhuutvaa nijaabhilaa.saat "sik.sakaan sa.mgrahii.syanti


upade"se ca vi"svasta.m vaakya.m tena dhaaritavya.m yata.h sa yad yathaarthenopade"sena lokaan vinetu.m vighnakaari.na"sca niruttaraan karttu.m "saknuyaat tad aava"syaka.m|


yathaarthasyopade"sasya vaakyaani tvayaa kathyantaa.m


nirddo.sa nca vaakya.m prakaa"saya tena vipak.so yu.smaakam apavaadasya kimapi chidra.m na praapya trapi.syate|


yato yastaam a"ngiik.rtavaan sa vi"svasaniiya.h|


vaya.m tu yadi vi"svaasasyotsaaha.m "slaaghana nca "se.sa.m yaavad dhaarayaamastarhi tasya parijanaa bhavaama.h|


apara.m ya uccatama.m svarga.m pravi.s.ta etaad.r"sa eko vyaktirarthata ii"svarasya putro yii"surasmaaka.m mahaayaajako.asti, ato heto rvaya.m dharmmapratij naa.m d.r.dham aalambaamahai|


he priyaa.h, saadhaara.naparitraa.namadhi yu.smaan prati lekhitu.m mama bahuyatne jaate puurvvakaale pavitraloke.su samarpito yo dharmmastadartha.m yuuya.m praa.navyayenaapi sace.s.taa bhavateti vinayaartha.m yu.smaan prati patralekhanamaava"syakam amanye|


kintu yad yu.smaaka.m vidyate tat mamaagamana.m yaavad dhaarayata|


pa"sya mayaa "siighram aagantavya.m tava yadasti tat dhaaraya ko .api tava kirii.ta.m naapaharatu|


ata.h kiid.r"sii.m "sik.saa.m labdhavaan "srutavaa"scaasi tat smaran taa.m paalaya svamana.h parivarttaya ca| cet prabuddho na bhavestarhyaha.m stena iva tava samiipam upasthaasyaami ki nca kasmin da.n.de upasthaasyaami tanna j naasyasi|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos