Biblia Todo Logo
La Biblia Online

- Anuncios -




2 थिस्सलुनीकियों 3:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

6 he bhraatara.h, asmatprabho ryii"sukhrii.s.tasya naamnaa vaya.m yu.smaan idam aadi"saama.h, asmatto yu.smaabhi ryaa "sik.salambhi taa.m vihaaya ka"scid bhraataa yadyavihitaacaara.m karoti tarhi yuuya.m tasmaat p.rthag bhavata|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

6 हे भ्रातरः, अस्मत्प्रभो र्यीशुख्रीष्टस्य नाम्ना वयं युष्मान् इदम् आदिशामः, अस्मत्तो युष्माभि र्या शिक्षलम्भि तां विहाय कश्चिद् भ्राता यद्यविहिताचारं करोति तर्हि यूयं तस्मात् पृथग् भवत।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 হে ভ্ৰাতৰঃ, অস্মৎপ্ৰভো ৰ্যীশুখ্ৰীষ্টস্য নাম্না ৱযং যুষ্মান্ ইদম্ আদিশামঃ, অস্মত্তো যুষ্মাভি ৰ্যা শিক্ষলম্ভি তাং ৱিহায কশ্চিদ্ ভ্ৰাতা যদ্যৱিহিতাচাৰং কৰোতি তৰ্হি যূযং তস্মাৎ পৃথগ্ ভৱত|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 হে ভ্রাতরঃ, অস্মৎপ্রভো র্যীশুখ্রীষ্টস্য নাম্না ৱযং যুষ্মান্ ইদম্ আদিশামঃ, অস্মত্তো যুষ্মাভি র্যা শিক্ষলম্ভি তাং ৱিহায কশ্চিদ্ ভ্রাতা যদ্যৱিহিতাচারং করোতি তর্হি যূযং তস্মাৎ পৃথগ্ ভৱত|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ဟေ ဘြာတရး, အသ္မတ္ပြဘော ရျီၑုခြီၐ္ဋသျ နာမ္နာ ဝယံ ယုၐ္မာန် ဣဒမ် အာဒိၑာမး, အသ္မတ္တော ယုၐ္မာဘိ ရျာ ၑိက္ၐလမ္ဘိ တာံ ဝိဟာယ ကၑ္စိဒ် ဘြာတာ ယဒျဝိဟိတာစာရံ ကရောတိ တရှိ ယူယံ တသ္မာတ် ပၖထဂ် ဘဝတ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 hE bhrAtaraH, asmatprabhO ryIzukhrISTasya nAmnA vayaM yuSmAn idam AdizAmaH, asmattO yuSmAbhi ryA zikSalambhi tAM vihAya kazcid bhrAtA yadyavihitAcAraM karOti tarhi yUyaM tasmAt pRthag bhavata|

Ver Capítulo Copiar




2 थिस्सलुनीकियों 3:6
24 Referencias Cruzadas  

tena sa yadi tayo rvaakya.m na maanyate, tarhi samaaja.m tajj naapaya, kintu yadi samaajasyaapi vaakya.m na maanyate,tarhi sa tava samiipe devapuujaka_iva ca.n.daala_iva ca bhavi.syati|


he bhraataro yu.smaan vinaye.aha.m yu.smaabhi ryaa "sik.saa labdhaa taam atikramya ye vicchedaan vighnaa.m"sca kurvvanti taan ni"scinuta te.saa.m sa"nga.m varjayata ca|


tathaapi mamai.saa vaa nchaa yad yuuyamidam avagataa bhavatha,


asmatprabho ryii"sukhrii.s.tasya naamnaa yu.smaaka.m madiiyaatmana"sca milane jaate .asmatprabho ryii"sukhrii.s.tasya "sakte.h saahaayyena


vyaabhicaari.naa.m sa.msargo yu.smaabhi rvihaatavya iti mayaa patre likhita.m|


yasya yo do.so yu.smaabhi.h k.samyate tasya sa do.so mayaapi k.samyate ya"sca do.so mayaa k.samyate sa yu.smaaka.m k.rte khrii.s.tasya saak.saat k.samyate|


yu.smaan aha.m prabhuneda.m braviimyaadi"saami ca, anye bhinnajaatiiyaa iva yuuya.m puuna rmaacarata|


vaacaa karmma.naa vaa yad yat kuruta tat sarvva.m prabho ryii"so rnaamnaa kuruta tena pitaram ii"svara.m dhanya.m vadata ca|


he bhraatara.h, yu.smaabhi.h kiid.rg aacaritavya.m ii"svaraaya rocitavya nca tadadhyasmatto yaa "sik.saa labdhaa tadanusaaraat punarati"saya.m yatna.h kriyataamiti vaya.m prabhuyii"sunaa yu.smaan viniiyaadi"saama.h|


apara.m ye bahi.hsthitaaste.saa.m d.r.s.tigocare yu.smaakam aacara.na.m yat manoramya.m bhavet kasyaapi vastuna"scaabhaavo yu.smaaka.m yanna bhavet,


he bhraatara.h, yu.smaan vinayaamahe yuuyam avihitaacaari.no lokaan bhartsayadhva.m, k.sudramanasa.h saantvayata, durbbalaan upakuruta, sarvvaan prati sahi.s.navo bhavata ca|


ato he bhraatara.h yuuyam asmaaka.m vaakyai.h patrai"sca yaa.m "sik.saa.m labdhavantastaa.m k.rtsnaa.m "sik.saa.m dhaarayanta.h susthiraa bhavata|


yato vaya.m yu.smaabhi.h katham anukarttavyaastad yuuya.m svaya.m jaaniitha| yu.smaaka.m madhye vayam avihitaacaari.no naabhavaama,


aham ii"svarasya prabho ryii"sukhrii.s.tasya manoniitadivyaduutaanaa nca gocare tvaam idam aaj naapayaami tva.m kasyaapyanurodhena kimapi na kurvvana vinaapak.sapaatam etaana vidhiin paalaya|


taad.r"saad bhaavaad iir.syaavirodhaapavaadadu.s.taasuuyaa bhra.s.tamanasaa.m satyaj naanahiinaanaam ii"svarabhakti.m laabhopaayam iva manyamaanaanaa.m lokaanaa.m vivaadaa"sca jaayante taad.r"sebhyo lokebhyastva.m p.rthak ti.s.tha|


bhaktave"saa.h kintvasviik.rtabhaktigu.naa bhavi.syanti; etaad.r"saanaa.m lokaanaa.m sa.mmarga.m parityaja|


ii"svarasya gocare ya"sca yii"su.h khrii.s.ta.h sviiyaagamanakaale svaraajatvena jiivataa.m m.rtaanaa nca lokaanaa.m vicaara.m kari.syati tasya gocare .aha.m tvaam ida.m d.r.dham aaj naapayaami|


ya.h ka"scid yu.smatsannidhimaagacchan "sik.saamenaa.m naanayati sa yu.smaabhi.h svave"smani na g.rhyataa.m tava ma"ngala.m bhuuyaaditi vaagapi tasmai na kathyataa.m|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos