2 थिस्सलुनीकियों 3:12 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script12 taad.r"saan lokaan asmataprabho ryii"sukhrii.s.tasya naamnaa vayam idam aadi"saama aaj naapayaama"sca, te "saantabhaavena kaaryya.m kurvvanta.h svakiiyamanna.m bhu njataa.m| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari12 तादृशान् लोकान् अस्मतप्रभो र्यीशुख्रीष्टस्य नाम्ना वयम् इदम् आदिशाम आज्ञापयामश्च, ते शान्तभावेन कार्य्यं कुर्व्वन्तः स्वकीयमन्नं भुञ्जतां। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script12 তাদৃশান্ লোকান্ অস্মতপ্ৰভো ৰ্যীশুখ্ৰীষ্টস্য নাম্না ৱযম্ ইদম্ আদিশাম আজ্ঞাপযামশ্চ, তে শান্তভাৱেন কাৰ্য্যং কুৰ্ৱ্ৱন্তঃ স্ৱকীযমন্নং ভুঞ্জতাং| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script12 তাদৃশান্ লোকান্ অস্মতপ্রভো র্যীশুখ্রীষ্টস্য নাম্না ৱযম্ ইদম্ আদিশাম আজ্ঞাপযামশ্চ, তে শান্তভাৱেন কার্য্যং কুর্ৱ্ৱন্তঃ স্ৱকীযমন্নং ভুঞ্জতাং| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script12 တာဒၖၑာန် လောကာန် အသ္မတပြဘော ရျီၑုခြီၐ္ဋသျ နာမ္နာ ဝယမ် ဣဒမ် အာဒိၑာမ အာဇ္ဉာပယာမၑ္စ, တေ ၑာန္တဘာဝေန ကာရျျံ ကုရွွန္တး သွကီယမန္နံ ဘုဉ္ဇတာံ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script12 tAdRzAn lOkAn asmataprabhO ryIzukhrISTasya nAmnA vayam idam AdizAma AjnjApayAmazca, tE zAntabhAvEna kAryyaM kurvvantaH svakIyamannaM bhunjjatAM| Ver Capítulo |