Biblia Todo Logo
La Biblia Online

- Anuncios -




2 थिस्सलुनीकियों 2:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

8 tasmin duuriik.rte sa vidharmmyude.syati kintu prabhu ryii"su.h svamukhapavanena ta.m vidhva.msayi.syati nijopasthitestejasaa vinaa"sayi.syati ca|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

8 तस्मिन् दूरीकृते स विधर्म्म्युदेष्यति किन्तु प्रभु र्यीशुः स्वमुखपवनेन तं विध्वंसयिष्यति निजोपस्थितेस्तेजसा विनाशयिष्यति च।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 তস্মিন্ দূৰীকৃতে স ৱিধৰ্ম্ম্যুদেষ্যতি কিন্তু প্ৰভু ৰ্যীশুঃ স্ৱমুখপৱনেন তং ৱিধ্ৱংসযিষ্যতি নিজোপস্থিতেস্তেজসা ৱিনাশযিষ্যতি চ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 তস্মিন্ দূরীকৃতে স ৱিধর্ম্ম্যুদেষ্যতি কিন্তু প্রভু র্যীশুঃ স্ৱমুখপৱনেন তং ৱিধ্ৱংসযিষ্যতি নিজোপস্থিতেস্তেজসা ৱিনাশযিষ্যতি চ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 တသ္မိန် ဒူရီကၖတေ သ ဝိဓရ္မ္မျုဒေၐျတိ ကိန္တု ပြဘု ရျီၑုး သွမုခပဝနေန တံ ဝိဓွံသယိၐျတိ နိဇောပသ္ထိတေသ္တေဇသာ ဝိနာၑယိၐျတိ စ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 tasmin dUrIkRtE sa vidharmmyudESyati kintu prabhu ryIzuH svamukhapavanEna taM vidhvaMsayiSyati nijOpasthitEstEjasA vinAzayiSyati ca|

Ver Capítulo Copiar




2 थिस्सलुनीकियों 2:8
34 Referencias Cruzadas  

maargapaar"sve biijaanyuptaani tasyaartha e.sa.h, yadaa ka"scit raajyasya kathaa.m ni"samya na budhyate, tadaa paapaatmaagatya tadiiyamanasa uptaa.m kathaa.m haran nayati|


k.setra.m jagat, bhadrabiijaanii raajyasya santaanaa.h,


manujasuta.h svaduutai.h saaka.m pitu.h prabhaave.naagami.syati; tadaa pratimanuja.m svasvakarmmaanusaaraat phala.m daasyati|


aha.m yu.smaan tathya.m vacmi, saraajya.m manujasutam aagata.m na pa"syanto m.rtyu.m na svaadi.syanti, etaad.r"saa.h katipayajanaa atraapi da.n.daayamaanaa.h santi|


tathaa varttamaanalokaan sa.msthitibhra.s.taan karttum ii"svaro jagato.apak.r.s.taan heyaan avarttamaanaa.m"scaabhirocitavaan|


kenaapi prakaare.na ko.api yu.smaan na va ncayatu yatastasmaad dinaat puurvva.m dharmmalopenopasyaatavya.m,


ii"svare.na svasamaye prakaa"sitavyam asmaaka.m prabho ryii"sukhrii.s.tasyaagamana.m yaavat tvayaa ni.skala"nkatvena nirddo.satvena ca vidhii rak.syataa.m|


kintvadhunaasmaaka.m paritraatu ryii"so.h khrii.s.tasyaagamanena praakaa"sata| khrii.s.to m.rtyu.m paraajitavaan susa.mvaadena ca jiivanam amarataa nca prakaa"sitavaan|


ii"svarasya gocare ya"sca yii"su.h khrii.s.ta.h sviiyaagamanakaale svaraajatvena jiivataa.m m.rtaanaa nca lokaanaa.m vicaara.m kari.syati tasya gocare .aha.m tvaam ida.m d.r.dham aaj naapayaami|


"se.sa.m pu.nyamuku.ta.m madartha.m rak.sita.m vidyate tacca tasmin mahaadine yathaarthavicaarake.na prabhunaa mahya.m daayi.syate kevala.m mahyam iti nahi kintu yaavanto lokaastasyaagamanam aakaa"nk.sante tebhya.h sarvvebhyo .api daayi.syate|


paramasukhasyaa"saam arthato .asmaaka.m mahata ii"svarasya traa.nakarttu ryii"sukhrii.s.tasya prabhaavasyodaya.m pratiik.saamahe|


kintu vicaarasya bhayaanakaa pratiik.saa ripunaa"sakaanalasya taapa"scaava"si.syate|


he pitara.h, ya aadito varttamaanasta.m yuuya.m jaaniitha tasmaad yu.smaan prati likhaami| he yuvaana.h yuuya.m paapatmaana.m jitavantastasmaad yu.smaan prati likhaami| he baalakaa.h, yuuya.m pitara.m jaaniitha tasmaadaha.m yu.smaan prati likhitavaan|


paapaatmato jaato ya.h kaabil svabhraatara.m hatavaan tatsad.r"sairasmaabhi rna bhavitavya.m| sa kasmaat kaara.naat ta.m hatavaan? tasya karmmaa.ni du.s.taani tadbhraatu"sca karmmaa.ni dharmmaa.nyaasan iti kaara.naat|


ya ii"svaraat jaata.h sa paapaacaara.m na karoti kintvii"svaraat jaato jana.h sva.m rak.sati tasmaat sa paapaatmaa ta.m na sp.r"satiiti vaya.m jaaniima.h|


tasya dak.si.nahaste sapta taaraa vidyante vaktraacca tiik.s.no dvidhaara.h kha"ngo nirgacchati mukhama.n.dala nca svatejasaa dediipyamaanasya suuryyasya sad.r"sa.m|


anantara.m tasmai darpavaakye"svaranindaavaadi vadana.m dvicatvaari.m"sanmaasaan yaavad avasthite.h saamarthya ncaadaayi|


tasya vaktraad ekastiik.sa.na.h kha"ngo nirgacchati tena kha"ngena sarvvajaatiiyaastenaaghaatitavyaa.h sa ca lauhada.n.dena taan caarayi.syati sarvva"saktimata ii"svarasya praca.n.dakoparasotpaadakadraak.saaku.n.de yadyat ti.s.thati tat sarvva.m sa eva padaabhyaa.m pina.s.ti|


ato hetostva.m mana.h parivarttaya na cedaha.m tvarayaa tava samiipamupasthaaya madvaktasthakha"ngena tai.h saha yotsyaami|


te.saa.m bhramayitaa ca "sayataano vahnigandhakayo rhrade .arthata.h pa"su rmithyaabhavi.syadvaadii ca yatra ti.s.thatastatraiva nik.sipta.h, tatraanantakaala.m yaavat te divaani"sa.m yaatanaa.m bhok.syante|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos