2 थिस्सलुनीकियों 2:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script8 tasmin duuriik.rte sa vidharmmyude.syati kintu prabhu ryii"su.h svamukhapavanena ta.m vidhva.msayi.syati nijopasthitestejasaa vinaa"sayi.syati ca| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari8 तस्मिन् दूरीकृते स विधर्म्म्युदेष्यति किन्तु प्रभु र्यीशुः स्वमुखपवनेन तं विध्वंसयिष्यति निजोपस्थितेस्तेजसा विनाशयिष्यति च। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script8 তস্মিন্ দূৰীকৃতে স ৱিধৰ্ম্ম্যুদেষ্যতি কিন্তু প্ৰভু ৰ্যীশুঃ স্ৱমুখপৱনেন তং ৱিধ্ৱংসযিষ্যতি নিজোপস্থিতেস্তেজসা ৱিনাশযিষ্যতি চ| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script8 তস্মিন্ দূরীকৃতে স ৱিধর্ম্ম্যুদেষ্যতি কিন্তু প্রভু র্যীশুঃ স্ৱমুখপৱনেন তং ৱিধ্ৱংসযিষ্যতি নিজোপস্থিতেস্তেজসা ৱিনাশযিষ্যতি চ| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script8 တသ္မိန် ဒူရီကၖတေ သ ဝိဓရ္မ္မျုဒေၐျတိ ကိန္တု ပြဘု ရျီၑုး သွမုခပဝနေန တံ ဝိဓွံသယိၐျတိ နိဇောပသ္ထိတေသ္တေဇသာ ဝိနာၑယိၐျတိ စ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script8 tasmin dUrIkRtE sa vidharmmyudESyati kintu prabhu ryIzuH svamukhapavanEna taM vidhvaMsayiSyati nijOpasthitEstEjasA vinAzayiSyati ca| Ver Capítulo |