2 थिस्सलुनीकियों 2:4 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script4 ya"sca jano vipak.sataa.m kurvvan sarvvasmaad devaat puujaniiyavastu"sconna.msyate svam ii"svaramiva dar"sayan ii"svaravad ii"svarasya mandira upavek.syati ca tena vinaa"sapaatre.na paapapuru.se.nodetavya.m| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari4 यश्च जनो विपक्षतां कुर्व्वन् सर्व्वस्माद् देवात् पूजनीयवस्तुश्चोन्नंस्यते स्वम् ईश्वरमिव दर्शयन् ईश्वरवद् ईश्वरस्य मन्दिर उपवेक्ष्यति च तेन विनाशपात्रेण पापपुरुषेणोदेतव्यं। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script4 যশ্চ জনো ৱিপক্ষতাং কুৰ্ৱ্ৱন্ সৰ্ৱ্ৱস্মাদ্ দেৱাৎ পূজনীযৱস্তুশ্চোন্নংস্যতে স্ৱম্ ঈশ্ৱৰমিৱ দৰ্শযন্ ঈশ্ৱৰৱদ্ ঈশ্ৱৰস্য মন্দিৰ উপৱেক্ষ্যতি চ তেন ৱিনাশপাত্ৰেণ পাপপুৰুষেণোদেতৱ্যং| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script4 যশ্চ জনো ৱিপক্ষতাং কুর্ৱ্ৱন্ সর্ৱ্ৱস্মাদ্ দেৱাৎ পূজনীযৱস্তুশ্চোন্নংস্যতে স্ৱম্ ঈশ্ৱরমিৱ দর্শযন্ ঈশ্ৱরৱদ্ ঈশ্ৱরস্য মন্দির উপৱেক্ষ্যতি চ তেন ৱিনাশপাত্রেণ পাপপুরুষেণোদেতৱ্যং| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script4 ယၑ္စ ဇနော ဝိပက္ၐတာံ ကုရွွန် သရွွသ္မာဒ် ဒေဝါတ် ပူဇနီယဝသ္တုၑ္စောန္နံသျတေ သွမ် ဤၑွရမိဝ ဒရ္ၑယန် ဤၑွရဝဒ် ဤၑွရသျ မန္ဒိရ ဥပဝေက္ၐျတိ စ တေန ဝိနာၑပါတြေဏ ပါပပုရုၐေဏောဒေတဝျံ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script4 yazca janO vipakSatAM kurvvan sarvvasmAd dEvAt pUjanIyavastuzcOnnaMsyatE svam Izvaramiva darzayan Izvaravad Izvarasya mandira upavEkSyati ca tEna vinAzapAtrENa pApapuruSENOdEtavyaM| Ver Capítulo |