Biblia Todo Logo
La Biblia Online

- Anuncios -




2 थिस्सलुनीकियों 2:13 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

13 he prabho.h priyaa bhraatara.h, yu.smaaka.m k.rta ii"svarasya dhanyavaado.asmaabhi.h sarvvadaa karttavyo yata ii"svara aa prathamaad aatmana.h paavanena satyadharmme vi"svaasena ca paritraa.naartha.m yu.smaan variitavaan

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

13 हे प्रभोः प्रिया भ्रातरः, युष्माकं कृत ईश्वरस्य धन्यवादोऽस्माभिः सर्व्वदा कर्त्तव्यो यत ईश्वर आ प्रथमाद् आत्मनः पावनेन सत्यधर्म्मे विश्वासेन च परित्राणार्थं युष्मान् वरीतवान्

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 হে প্ৰভোঃ প্ৰিযা ভ্ৰাতৰঃ, যুষ্মাকং কৃত ঈশ্ৱৰস্য ধন্যৱাদোঽস্মাভিঃ সৰ্ৱ্ৱদা কৰ্ত্তৱ্যো যত ঈশ্ৱৰ আ প্ৰথমাদ্ আত্মনঃ পাৱনেন সত্যধৰ্ম্মে ৱিশ্ৱাসেন চ পৰিত্ৰাণাৰ্থং যুষ্মান্ ৱৰীতৱান্

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 হে প্রভোঃ প্রিযা ভ্রাতরঃ, যুষ্মাকং কৃত ঈশ্ৱরস্য ধন্যৱাদোঽস্মাভিঃ সর্ৱ্ৱদা কর্ত্তৱ্যো যত ঈশ্ৱর আ প্রথমাদ্ আত্মনঃ পাৱনেন সত্যধর্ম্মে ৱিশ্ৱাসেন চ পরিত্রাণার্থং যুষ্মান্ ৱরীতৱান্

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ဟေ ပြဘေား ပြိယာ ဘြာတရး, ယုၐ္မာကံ ကၖတ ဤၑွရသျ ဓနျဝါဒေါ'သ္မာဘိး သရွွဒါ ကရ္တ္တဝျော ယတ ဤၑွရ အာ ပြထမာဒ် အာတ္မနး ပါဝနေန သတျဓရ္မ္မေ ဝိၑွာသေန စ ပရိတြာဏာရ္ထံ ယုၐ္မာန် ဝရီတဝါန္

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 hE prabhOH priyA bhrAtaraH, yuSmAkaM kRta Izvarasya dhanyavAdO'smAbhiH sarvvadA karttavyO yata Izvara A prathamAd AtmanaH pAvanEna satyadharmmE vizvAsEna ca paritrANArthaM yuSmAn varItavAn

Ver Capítulo Copiar




2 थिस्सलुनीकियों 2:13
42 Referencias Cruzadas  

va.m"se traataarameka.m sa samutpaaditavaan svayam|


aadau vaada aasiit sa ca vaada ii"svare.na saardhamaasiit sa vaada.h svayamii"svara eva|


yii"surakathayad ahameva satyajiivanaruupapatho mayaa na gantaa kopi pitu.h samiipa.m gantu.m na "saknoti|


tadaa kathaamiid.r"sii.m "srutvaa bhinnade"siiyaa aahlaaditaa.h santa.h prabho.h kathaa.m dhanyaa.m dhanyaam avadan, yaavanto lokaa"sca paramaayu.h praaptinimitta.m niruupitaa aasan teे vya"svasan|


te.saam asmaaka nca madhye kimapi vi"se.sa.m na sthaapayitvaa taanadhi svaya.m pramaa.na.m dattavaan iti yuuya.m jaaniitha|


apara nca puurvva.m yuuya.m paapasya bh.rtyaa aasteti satya.m kintu yasyaa.m "sik.saaruupaayaa.m muu.saayaa.m nik.siptaa abhavata tasyaa aak.rti.m manobhi rlabdhavanta iti kaara.naad ii"svarasya dhanyavaado bhavatu|


ii"svarasyaabhirucite.su kena do.sa aaropayi.syate? ya ii"svarastaan pu.nyavata iva ga.nayati ki.m tena?


tadartha.m ribkaanaamikayaa yo.sitaa janaikasmaad arthaad asmaakam ishaaka.h puurvvapuru.saad garbhe dh.rte tasyaa.h santaanayo.h prasavaat puurvva.m ki nca tayo.h "subhaa"subhakarmma.na.h kara.naat puurvva.m


ii"svarasya j naanaad ihalokasya maanavaa.h svaj naanene"svarasya tattvabodha.m na praaptavantastasmaad ii"svara.h pracaararuupi.naa pralaapena vi"svaasina.h paritraatu.m rocitavaan|


he nirbbodhaa gaalaatilokaa.h, yu.smaaka.m madhye kru"se hata iva yii"su.h khrii.s.to yu.smaaka.m samak.sa.m prakaa"sita aasiit ato yuuya.m yathaa satya.m vaakya.m na g.rhliitha tathaa kenaamuhyata?


yuuyam anugrahaad vi"svaasena paritraa.na.m praaptaa.h, tacca yu.smanmuulaka.m nahi kintvii"svarasyaiva daana.m,


yuuya.m tasyaa bhaavisampado vaarttaa.m yayaa susa.mvaadaruupi.nyaa satyavaa.nyaa j naapitaa.h


ataeva yuuyam ii"svarasya manobhila.sitaa.h pavitraa.h priyaa"sca lokaa iva snehayuktaam anukampaa.m hitai.sitaa.m namrataa.m titik.saa.m sahi.s.nutaa nca paridhaddhva.m|


tat sarvva.m nirantara.m smaraama"sca| he piyabhraatara.h, yuuyam ii"svare.naabhirucitaa lokaa iti vaya.m jaaniima.h|


ya ii"svara.h sviiyaraajyaaya vibhavaaya ca yu.smaan aahuutavaan tadupayuktaacara.naaya yu.smaan pravarttitavanta"sceti yuuya.m jaaniitha|


yasmaad ii"svaro.asmaan a"sucitaayai naahuutavaan kintu pavitratvaayaivaahuutavaan|


yata ii"svaro.asmaan krodhe na niyujyaasmaaka.m prabhunaa yii"sukhrii.s.tena paritraa.nasyaadhikaare niyuुktavaan,


he bhraatara.h, yu.smaaka.m k.rte sarvvadaa yathaayogyam ii"svarasya dhanyavaado .asmaabhi.h karttavya.h, yato heto ryu.smaaka.m vi"svaasa uttarottara.m varddhate parasparam ekaikasya prema ca bahuphala.m bhavati|


yato hetoste paritraa.napraaptaye satyadharmmasyaanuraaga.m na g.rhiitavantastasmaat kaara.naad


yato yaavanto maanavaa.h satyadharmme na vi"svasyaadharmme.na tu.syanti tai.h sarvvai rda.n.dabhaajanai rbhavitavya.m|


asmaaka.m prabhu ryii"sukhrii.s.tastaata ii"svara"scaarthato yo yu.smaasu prema k.rtavaan nityaa nca saantvanaam anugrahe.nottamapratyaa"saa nca yu.smabhya.m dattavaan


so.asmaan paritraa.napaatraa.ni k.rtavaan pavitre.naahvaanenaahuutavaa.m"sca; asmatkarmmahetuneti nahi sviiyaniruupaa.nasya prasaadasya ca k.rte tat k.rtavaan| sa prasaada.h s.r.s.te.h puurvvakaale khrii.s.tena yii"sunaasmabhyam adaayi,


apara.m tvam ii"svarasya saak.saat sva.m pariik.sitam anindaniiyakarmmakaari.na nca satyamatasya vaakyaanaa.m sadvibhajane nipu.na nca dar"sayitu.m yatasva|


yaani ca dharmma"saastraa.ni khrii.s.te yii"sau vi"svaasena paritraa.napraaptaye tvaa.m j naanina.m karttu.m "saknuvanti taani tva.m "sai"savakaalaad avagato.asi|


puna"sca, yathaa, "he prabho p.rthiviimuulam aadau sa.msthaapita.m tvayaa| tathaa tvadiiyahastena k.rta.m gaganama.n.dala.m|


tasya s.r.s.tavastuunaa.m madhye vaya.m yat prathamaphalasvaruupaa bhavaamastadartha.m sa svecchaata.h satyamatasya vaakyenaasmaan janayaamaasa|


vaya.m yad ii"svare priitavanta ityatra nahi kintu sa yadasmaasu priitavaan asmatpaapaanaa.m praaya"scirttaartha.m svaputra.m pre.sitavaa.m"scetyatra prema santi.s.thate|


asmaasu sa prathama.m priitavaan iti kaara.naad vaya.m tasmin priiyaamahe|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos