Biblia Todo Logo
La Biblia Online

- Anuncios -




2 थिस्सलुनीकियों 1:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

10 kintu tasmin dine svakiiyapavitraloke.su viraajitu.m yu.smaan aparaa.m"sca sarvvaan vi"svaasilokaan vismaapayitu nca sa aagami.syati yato .asmaaka.m pramaa.ne yu.smaabhi rvi"svaaso.akaari|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

10 किन्तु तस्मिन् दिने स्वकीयपवित्रलोकेषु विराजितुं युष्मान् अपरांश्च सर्व्वान् विश्वासिलोकान् विस्मापयितुञ्च स आगमिष्यति यतो ऽस्माकं प्रमाणे युष्माभि र्विश्वासोऽकारि।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 কিন্তু তস্মিন্ দিনে স্ৱকীযপৱিত্ৰলোকেষু ৱিৰাজিতুং যুষ্মান্ অপৰাংশ্চ সৰ্ৱ্ৱান্ ৱিশ্ৱাসিলোকান্ ৱিস্মাপযিতুঞ্চ স আগমিষ্যতি যতো ঽস্মাকং প্ৰমাণে যুষ্মাভি ৰ্ৱিশ্ৱাসোঽকাৰি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 কিন্তু তস্মিন্ দিনে স্ৱকীযপৱিত্রলোকেষু ৱিরাজিতুং যুষ্মান্ অপরাংশ্চ সর্ৱ্ৱান্ ৱিশ্ৱাসিলোকান্ ৱিস্মাপযিতুঞ্চ স আগমিষ্যতি যতো ঽস্মাকং প্রমাণে যুষ্মাভি র্ৱিশ্ৱাসোঽকারি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ကိန္တု တသ္မိန် ဒိနေ သွကီယပဝိတြလောကေၐု ဝိရာဇိတုံ ယုၐ္မာန် အပရာံၑ္စ သရွွာန် ဝိၑွာသိလောကာန် ဝိသ္မာပယိတုဉ္စ သ အာဂမိၐျတိ ယတော 'သ္မာကံ ပြမာဏေ ယုၐ္မာဘိ ရွိၑွာသော'ကာရိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 kintu tasmin dinE svakIyapavitralOkESu virAjituM yuSmAn aparAMzca sarvvAn vizvAsilOkAn vismApayitunjca sa AgamiSyati yatO 'smAkaM pramANE yuSmAbhi rvizvAsO'kAri|

Ver Capítulo Copiar




2 थिस्सलुनीकियों 1:10
40 Referencias Cruzadas  

manujasuta.h svaduutai.h saaka.m pitu.h prabhaave.naagami.syati; tadaa pratimanuja.m svasvakarmmaanusaaraat phala.m daasyati|


aha.m yu.smaan tathya.m vacmi, saraajya.m manujasutam aagata.m na pa"syanto m.rtyu.m na svaadi.syanti, etaad.r"saa.h katipayajanaa atraapi da.n.daayamaanaa.h santi|


apara.m mama taata.m vinaa maanu.sa.h svargastho duuto vaa kopi taddina.m tadda.n.da nca na j naapayati|


yadaa manujasuta.h pavitraduutaan sa"ngina.h k.rtvaa nijaprabhaavenaagatya nijatejomaye si.mhaasane nivek.syati,


tad dine bahavo maa.m vadi.syanti, he prabho he prabho, tava naamnaa kimasmaami rbhavi.syadvaakya.m na vyaah.rta.m? tava naamnaa bhuutaa.h ki.m na tyaajitaa.h? tava naamnaa ki.m naanaadbhutaani karmmaa.ni na k.rtaani?


aha.m yu.smabhya.m yathaartha.m kathayaami, vicaaradine tasya nagarasya da"saata.h sidomo da"saa sahyaa bhavi.syati|


tadaa yii"surimaa.m vaarttaa.m "srutvaakathayata pii.deya.m mara.naartha.m na kintvii"svarasya mahimaartham ii"svaraputrasya mahimaprakaa"saartha nca jaataa|


ye mama te tava ye ca tava te mama tathaa tai rmama mahimaa prakaa"syate|


tena yuuya.m khrii.s.taat sarvvavidhavakt.rtaaj naanaadiini sarvvadhanaani labdhavanta.h|


tarhyekaikasya karmma prakaa"si.syate yata.h sa divasastat prakaa"sayi.syati| yato hatostana divasena vahnimayenodetavya.m tata ekaikasya karmma kiid.r"sametasya pariik.saa bahninaa bhavi.syati|


tasmaat te maamadhii"svara.m dhanyamavadan|


tadartha.m ya.h svakiiyecchaayaa.h mantra.naata.h sarvvaa.ni saadhayati tasya manorathaad vaya.m khrii.s.tena puurvva.m niruupitaa.h santo.adhikaari.no jaataa.h|


yatastasya mahimna.h prakaa"saaya tena kriitaanaa.m lokaanaa.m mukti ryaavanna bhavi.syati taavat sa aatmaasmaakam adhikaaritvasya satya"nkaarasya pa.nasvaruupo bhavati|


yu.smaaka.m j naanacak.suu.m.si ca diiptiyuktaani k.rtvaa tasyaahvaana.m kiid.r"syaa pratyaa"sayaa sambalita.m pavitralokaanaa.m madhye tena datto.adhikaara.h kiid.r"sa.h prabhaavanidhi rvi"svaasi.su caasmaasu prakaa"samaanasya


tasmaad anugrahaat sa yena priyatamena putre.naasmaan anug.rhiitavaan,


ittha.m sa khrii.s.tena yii"sunaasmaan prati svahitai.sitayaa bhaaviyuge.su svakiiyaanugrahasyaanupama.m nidhi.m prakaa"sayitum icchati|


yata ii"svarasya naanaaruupa.m j naana.m yat saamprata.m samityaa svarge praadhaanyaparaakramayuktaanaa.m duutaanaa.m nika.te prakaa"syate tadartha.m sa yii"sunaa khrii.s.tena sarvvaa.ni s.r.s.tavaan|


tasyaatmanaa yu.smaakam aantarikapuru.sasya "sakte rv.rddhi.h kriyataa.m|


yato.asmaaka.m susa.mvaada.h kevala"sabdena yu.smaan na pravi"sya "saktyaa pavitre.naatmanaa mahotsaahena ca yu.smaan praavi"sat| vayantu yu.smaaka.m k.rte yu.smanmadhye kiid.r"saa abhavaama tad yu.smaabhi rj naayate|


he bhraatara.h, yu.smanmadhye .asmaaka.m prave"so ni.sphalo na jaata iti yuuya.m svaya.m jaaniitha|


ya ii"svara.h sviiyaraajyaaya vibhavaaya ca yu.smaan aahuutavaan tadupayuktaacara.naaya yu.smaan pravarttitavanta"sceti yuuya.m jaaniitha|


yasmin samaye yuuyam asmaaka.m mukhaad ii"svare.na prati"sruta.m vaakyam alabhadhva.m tasmin samaye tat maanu.saa.naa.m vaakya.m na mattve"svarasya vaakya.m mattvaa g.rhiitavanta iti kaara.naad vaya.m nirantaram ii"svara.m dhanya.m vadaama.h, yatastad ii"svarasya vaakyam iti satya.m vi"svaasinaa.m yu.smaaka.m madhye tasya gu.na.h prakaa"sate ca|


yatastathaa satyasmaakam ii"svarasya prabho ryii"sukhrii.s.tasya caanugrahaad asmatprabho ryii"sukhrii.s.tasya naamno gaurava.m yu.smaasu yu.smaakamapi gaurava.m tasmin prakaa"si.syate|


he prabho.h priyaa bhraatara.h, yu.smaaka.m k.rta ii"svarasya dhanyavaado.asmaabhi.h sarvvadaa karttavyo yata ii"svara aa prathamaad aatmana.h paavanena satyadharmme vi"svaasena ca paritraa.naartha.m yu.smaan variitavaan


apara.m yasya mahattva.m sarvvasviik.rtam ii"svarabhaktestat niguu.dhavaakyamidam ii"svaro maanavadehe prakaa"sita aatmanaa sapu.nyiik.rto duutai.h sand.r.s.ta.h sarvvajaatiiyaanaa.m nika.te gho.sito jagato vi"svaasapaatriibhuutasteja.hpraaptaye svarga.m niita"sceti|


tasmaat kaara.naat mamaaya.m kle"so bhavati tena mama lajjaa na jaayate yato.aha.m yasmin vi"svasitavaan tamavagato.asmi mahaadina.m yaavat mamopanidhe rgopanasya "saktistasya vidyata iti ni"scita.m jaanaami|


ato vicaaradine sa yathaa prabho.h k.rpaabhaajana.m bhavet taad.r"sa.m vara.m prabhustasmai deyaat| iphi.sanagare.api sa kati prakaarai rmaam upak.rtavaan tat tva.m samyag vetsi|


"se.sa.m pu.nyamuku.ta.m madartha.m rak.sita.m vidyate tacca tasmin mahaadine yathaarthavicaarake.na prabhunaa mahya.m daayi.syate kevala.m mahyam iti nahi kintu yaavanto lokaastasyaagamanam aakaa"nk.sante tebhya.h sarvvebhyo .api daayi.syate|


kintu yuuya.m yenaandhakaaramadhyaat svakiiyaa"scaryyadiiptimadhyam aahuutaastasya gu.naan prakaa"sayitum abhirucito va.m"so raajakiiyo yaajakavarga.h pavitraa jaatiradhikarttavyaa.h prajaa"sca jaataa.h|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos