2 थिस्सलुनीकियों 1:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script10 kintu tasmin dine svakiiyapavitraloke.su viraajitu.m yu.smaan aparaa.m"sca sarvvaan vi"svaasilokaan vismaapayitu nca sa aagami.syati yato .asmaaka.m pramaa.ne yu.smaabhi rvi"svaaso.akaari| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari10 किन्तु तस्मिन् दिने स्वकीयपवित्रलोकेषु विराजितुं युष्मान् अपरांश्च सर्व्वान् विश्वासिलोकान् विस्मापयितुञ्च स आगमिष्यति यतो ऽस्माकं प्रमाणे युष्माभि र्विश्वासोऽकारि। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script10 কিন্তু তস্মিন্ দিনে স্ৱকীযপৱিত্ৰলোকেষু ৱিৰাজিতুং যুষ্মান্ অপৰাংশ্চ সৰ্ৱ্ৱান্ ৱিশ্ৱাসিলোকান্ ৱিস্মাপযিতুঞ্চ স আগমিষ্যতি যতো ঽস্মাকং প্ৰমাণে যুষ্মাভি ৰ্ৱিশ্ৱাসোঽকাৰি| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script10 কিন্তু তস্মিন্ দিনে স্ৱকীযপৱিত্রলোকেষু ৱিরাজিতুং যুষ্মান্ অপরাংশ্চ সর্ৱ্ৱান্ ৱিশ্ৱাসিলোকান্ ৱিস্মাপযিতুঞ্চ স আগমিষ্যতি যতো ঽস্মাকং প্রমাণে যুষ্মাভি র্ৱিশ্ৱাসোঽকারি| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script10 ကိန္တု တသ္မိန် ဒိနေ သွကီယပဝိတြလောကေၐု ဝိရာဇိတုံ ယုၐ္မာန် အပရာံၑ္စ သရွွာန် ဝိၑွာသိလောကာန် ဝိသ္မာပယိတုဉ္စ သ အာဂမိၐျတိ ယတော 'သ္မာကံ ပြမာဏေ ယုၐ္မာဘိ ရွိၑွာသော'ကာရိ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script10 kintu tasmin dinE svakIyapavitralOkESu virAjituM yuSmAn aparAMzca sarvvAn vizvAsilOkAn vismApayitunjca sa AgamiSyati yatO 'smAkaM pramANE yuSmAbhi rvizvAsO'kAri| Ver Capítulo |
yasmin samaye yuuyam asmaaka.m mukhaad ii"svare.na prati"sruta.m vaakyam alabhadhva.m tasmin samaye tat maanu.saa.naa.m vaakya.m na mattve"svarasya vaakya.m mattvaa g.rhiitavanta iti kaara.naad vaya.m nirantaram ii"svara.m dhanya.m vadaama.h, yatastad ii"svarasya vaakyam iti satya.m vi"svaasinaa.m yu.smaaka.m madhye tasya gu.na.h prakaa"sate ca|