2 पतरस 3:7 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script7 kintvadhunaa varttamaane aakaa"sabhuuma.n.dale tenaiva vaakyena vahnyartha.m gupte vicaaradina.m du.s.tamaanavaanaa.m vinaa"sa nca yaavad rak.syate| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari7 किन्त्वधुना वर्त्तमाने आकाशभूमण्डले तेनैव वाक्येन वह्न्यर्थं गुप्ते विचारदिनं दुष्टमानवानां विनाशञ्च यावद् रक्ष्यते। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script7 কিন্ত্ৱধুনা ৱৰ্ত্তমানে আকাশভূমণ্ডলে তেনৈৱ ৱাক্যেন ৱহ্ন্যৰ্থং গুপ্তে ৱিচাৰদিনং দুষ্টমানৱানাং ৱিনাশঞ্চ যাৱদ্ ৰক্ষ্যতে| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script7 কিন্ত্ৱধুনা ৱর্ত্তমানে আকাশভূমণ্ডলে তেনৈৱ ৱাক্যেন ৱহ্ন্যর্থং গুপ্তে ৱিচারদিনং দুষ্টমানৱানাং ৱিনাশঞ্চ যাৱদ্ রক্ষ্যতে| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script7 ကိန္တွဓုနာ ဝရ္တ္တမာနေ အာကာၑဘူမဏ္ဍလေ တေနဲဝ ဝါကျေန ဝဟ္နျရ္ထံ ဂုပ္တေ ဝိစာရဒိနံ ဒုၐ္ဋမာနဝါနာံ ဝိနာၑဉ္စ ယာဝဒ် ရက္ၐျတေ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script7 kintvadhunA varttamAnE AkAzabhUmaNPalE tEnaiva vAkyEna vahnyarthaM guptE vicAradinaM duSTamAnavAnAM vinAzanjca yAvad rakSyatE| Ver Capítulo |
tatra yadi kepi yu.smaakamaatithya.m na vidadhati yu.smaaka.m kathaa"sca na "s.r.nvanti tarhi tatsthaanaat prasthaanasamaye te.saa.m viruddha.m saak.sya.m daatu.m svapaadaanaasphaalya raja.h sampaatayata; aha.m yu.smaan yathaartha.m vacmi vicaaradine tannagarasyaavasthaata.h sidomaamorayo rnagarayoravasthaa sahyataraa bhavi.syati|
tvayaa d.r.s.to .asau pa"suraasiit nedaanii.m varttate kintu rasaatalaat tenodetavya.m vinaa"sa"sca gantavya.h| tato ye.saa.m naamaani jagata.h s.r.s.tikaalam aarabhya jiivanapustake likhitaani na vidyante te p.rthiviinivaasino bhuutam avarttamaanamupasthaasyanta nca ta.m pa"su.m d.r.s.tvaa"scaryya.m ma.msyante|