2 पतरस 3:4 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script4 vadi.syanti prabhoraagamanasya pratij naa kutra? yata.h pit.rlokaanaa.m mahaanidraagamanaat para.m sarvvaa.ni s.r.s.teraarambhakaale yathaa tathaivaavati.s.thante| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari4 वदिष्यन्ति प्रभोरागमनस्य प्रतिज्ञा कुत्र? यतः पितृलोकानां महानिद्रागमनात् परं सर्व्वाणि सृष्टेरारम्भकाले यथा तथैवावतिष्ठन्ते। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script4 ৱদিষ্যন্তি প্ৰভোৰাগমনস্য প্ৰতিজ্ঞা কুত্ৰ? যতঃ পিতৃলোকানাং মহানিদ্ৰাগমনাৎ পৰং সৰ্ৱ্ৱাণি সৃষ্টেৰাৰম্ভকালে যথা তথৈৱাৱতিষ্ঠন্তে| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script4 ৱদিষ্যন্তি প্রভোরাগমনস্য প্রতিজ্ঞা কুত্র? যতঃ পিতৃলোকানাং মহানিদ্রাগমনাৎ পরং সর্ৱ্ৱাণি সৃষ্টেরারম্ভকালে যথা তথৈৱাৱতিষ্ঠন্তে| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script4 ဝဒိၐျန္တိ ပြဘောရာဂမနသျ ပြတိဇ္ဉာ ကုတြ? ယတး ပိတၖလောကာနာံ မဟာနိဒြာဂမနာတ် ပရံ သရွွာဏိ သၖၐ္ဋေရာရမ္ဘကာလေ ယထာ တထဲဝါဝတိၐ္ဌန္တေ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script4 vadiSyanti prabhOrAgamanasya pratijnjA kutra? yataH pitRlOkAnAM mahAnidrAgamanAt paraM sarvvANi sRSTErArambhakAlE yathA tathaivAvatiSThantE| Ver Capítulo |