Biblia Todo Logo
La Biblia Online

- Anuncios -




2 पतरस 3:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

11 ata.h sarvvairetai rvikaare gantavye sati yasmin aakaa"sama.n.dala.m daahena vikaari.syate muulavastuuni ca taapena gali.syante

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

11 अतः सर्व्वैरेतै र्विकारे गन्तव्ये सति यस्मिन् आकाशमण्डलं दाहेन विकारिष्यते मूलवस्तूनि च तापेन गलिष्यन्ते

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 অতঃ সৰ্ৱ্ৱৈৰেতৈ ৰ্ৱিকাৰে গন্তৱ্যে সতি যস্মিন্ আকাশমণ্ডলং দাহেন ৱিকাৰিষ্যতে মূলৱস্তূনি চ তাপেন গলিষ্যন্তে

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 অতঃ সর্ৱ্ৱৈরেতৈ র্ৱিকারে গন্তৱ্যে সতি যস্মিন্ আকাশমণ্ডলং দাহেন ৱিকারিষ্যতে মূলৱস্তূনি চ তাপেন গলিষ্যন্তে

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 အတး သရွွဲရေတဲ ရွိကာရေ ဂန္တဝျေ သတိ ယသ္မိန် အာကာၑမဏ္ဍလံ ဒါဟေန ဝိကာရိၐျတေ မူလဝသ္တူနိ စ တာပေန ဂလိၐျန္တေ

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 ataH sarvvairEtai rvikArE gantavyE sati yasmin AkAzamaNPalaM dAhEna vikAriSyatE mUlavastUni ca tApEna galiSyantE

Ver Capítulo Copiar




2 पतरस 3:11
27 Referencias Cruzadas  

apara.m manujaa vismaya.m vilokya kathayaamaasu.h, aho vaatasaritpatii asya kimaaj naagraahi.nau? kiid.r"so.aya.m maanava.h|


pratyayiibhavanakaale.asmaaka.m paritraa.nasya saamiipyaad idaanii.m tasya saamiipyam avyavahita.m; ata.h samaya.m vivicyaasmaabhi.h saampratam ava"syameva nidraato jaagarttavya.m|


bahutaraa yaaminii gataa prabhaata.m sannidhi.m praapta.m tasmaat taamasiiyaa.h kriyaa.h parityajyaasmaabhi rvaasariiyaa sajjaa paridhaatavyaa|


apara nca sa.msaaramadhye vi"se.sato yu.smanmadhye vaya.m saa.msaarikyaa dhiyaa nahi kintvii"svarasyaanugrahe.naaku.tilataam ii"svariiyasaaralya ncaacaritavanto.atraasmaaka.m mano yat pramaa.na.m dadaati tena vaya.m "slaaghaamahe|


yuuya.m saavadhaanaa bhuutvaa khrii.s.tasya susa.mvaadasyopayuktam aacaara.m kurudhva.m yato.aha.m yu.smaan upaagatya saak.saat kurvvan ki.m vaa duure ti.s.than yu.smaaka.m yaa.m vaarttaa.m "srotum icchaami seya.m yuuyam ekaatmaanasti.s.thatha, ekamanasaa susa.mvaadasambandhiiyavi"svaasasya pak.se yatadhve, vipak.sai"sca kenaapi prakaare.na na vyaakuliikriyadhva iti|


kintvasmaaka.m janapada.h svarge vidyate tasmaaccaagami.syanta.m traataara.m prabhu.m yii"sukhrii.s.ta.m vaya.m pratiik.saamahe|


yato.asmaaka.m susa.mvaada.h kevala"sabdena yu.smaan na pravi"sya "saktyaa pavitre.naatmanaa mahotsaahena ca yu.smaan praavi"sat| vayantu yu.smaaka.m k.rte yu.smanmadhye kiid.r"saa abhavaama tad yu.smaabhi rj naayate|


apara.m yasya mahattva.m sarvvasviik.rtam ii"svarabhaktestat niguu.dhavaakyamidam ii"svaro maanavadehe prakaa"sita aatmanaa sapu.nyiik.rto duutai.h sand.r.s.ta.h sarvvajaatiiyaanaa.m nika.te gho.sito jagato vi"svaasapaatriibhuutasteja.hpraaptaye svarga.m niita"sceti|


alpavaya.skatvaat kenaapyavaj neyo na bhava kintvaalaapenaacara.nena premnaa sadaatmatvena vi"svaasena "sucitvena ca vi"svaasinaam aadar"so bhava|


he ii"svarasya loka tvam etebhya.h palaayya dharmma ii"svarabhakti rvi"svaasa.h prema sahi.s.nutaa k.saanti"scaitaanyaacara|


ya.h ka"scid itara"sik.saa.m karoti, asmaaka.m prabho ryii"sukhrii.s.tasya hitavaakyaanii"svarabhakte ryogyaa.m "sik.saa nca na sviikaroti


sa.myatecchayaa yuktaa ye"svarabhakti.h saa mahaalaabhopaayo bhavatiiti satya.m|


yuuyam aacaare nirlobhaa bhavata vidyamaanavi.saye santu.syata ca yasmaad ii"svara eveda.m kathitavaan, yathaa, "tvaa.m na tyak.syaami na tvaa.m haasyaami|"


aatmaakaare d.r.s.te sa prasthaaya kiid.r"sa aasiit tat tatk.sa.naad vismarati|


yu.smaaka.m madhye j naanii subodha"sca ka aaste? tasya karmmaa.ni j naanamuulakam.rdutaayuktaaniiti sadaacaaraat sa pramaa.nayatu|


yuuyamapyaaj naagraahisantaanaa iva sarvvasmin aacaare taad.rk pavitraa bhavata|


devapuujakaanaa.m madhye yu.smaakam aacaara evam uttamo bhavatu yathaa te yu.smaan du.skarmmakaarilokaaniva puna rna nindanta.h k.rpaad.r.s.tidine svacak.surgocariiyasatkriyaabhya ii"svarasya pra"sa.msaa.m kuryyu.h|


jiivanaartham ii"svarabhaktyartha nca yadyad aava"syaka.m tat sarvva.m gauravasadgu.naabhyaam asmadaahvaanakaari.nastattvaj naanadvaaraa tasye"svariiya"saktirasmabhya.m dattavatii|


j naana aayatendriyataam aayatendriyataayaa.m dhairyya.m dhairyya ii"svarabhaktim


kintu k.sapaayaa.m caura iva prabho rdinam aagami.syati tasmin mahaa"sabdena gaganama.n.dala.m lopsyate muulavastuuni ca taapena gali.syante p.rthivii tanmadhyasthitaani karmmaa.ni ca dhak.syante|


tasye"svaradinasyaagamana.m pratiik.samaa.nairaakaa"nk.samaa.nai"sca yuu.smaabhi rdharmmaacaare"svarabhaktibhyaa.m kiid.r"sai rlokai rbhavitavya.m?


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos