Biblia Todo Logo
La Biblia Online

- Anuncios -




2 पतरस 2:13 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

13 te divaa prak.r.s.tabhojana.m sukha.m manyante nijachalai.h sukhabhogina.h santo yu.smaabhi.h saarddha.m bhojana.m kurvvanta.h kala"nkino do.si.na"sca bhavanti|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

13 ते दिवा प्रकृष्टभोजनं सुखं मन्यन्ते निजछलैः सुखभोगिनः सन्तो युष्माभिः सार्द्धं भोजनं कुर्व्वन्तः कलङ्किनो दोषिणश्च भवन्ति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 তে দিৱা প্ৰকৃষ্টভোজনং সুখং মন্যন্তে নিজছলৈঃ সুখভোগিনঃ সন্তো যুষ্মাভিঃ সাৰ্দ্ধং ভোজনং কুৰ্ৱ্ৱন্তঃ কলঙ্কিনো দোষিণশ্চ ভৱন্তি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 তে দিৱা প্রকৃষ্টভোজনং সুখং মন্যন্তে নিজছলৈঃ সুখভোগিনঃ সন্তো যুষ্মাভিঃ সার্দ্ধং ভোজনং কুর্ৱ্ৱন্তঃ কলঙ্কিনো দোষিণশ্চ ভৱন্তি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 တေ ဒိဝါ ပြကၖၐ္ဋဘောဇနံ သုခံ မနျန္တေ နိဇဆလဲး သုခဘောဂိနး သန္တော ယုၐ္မာဘိး သာရ္ဒ္ဓံ ဘောဇနံ ကုရွွန္တး ကလင်္ကိနော ဒေါၐိဏၑ္စ ဘဝန္တိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 tE divA prakRSTabhOjanaM sukhaM manyantE nijachalaiH sukhabhOginaH santO yuSmAbhiH sArddhaM bhOjanaM kurvvantaH kalagkinO dOSiNazca bhavanti|

Ver Capítulo Copiar




2 पतरस 2:13
15 Referencias Cruzadas  

ato heto rvaya.m divaa vihita.m sadaacara.nam aacari.syaama.h| ra"ngaraso mattatva.m lampa.tatva.m kaamukatva.m vivaada iir.syaa caitaani parityak.syaama.h|


apara.m tilakavalyaadivihiinaa.m pavitraa.m ni.skala"nkaa nca taa.m samiti.m tejasvinii.m k.rtvaa svahaste samarpayitu ncaabhila.sitavaan|


te.saa.m "se.sada"saa sarvvanaa"sa udara"sce"svaro lajjaa ca "slaaghaa p.rthivyaa nca lagna.m mana.h|


kaa.msyakaara.h sikandaro mama bahvani.s.ta.m k.rtavaan prabhustasya karmma.naa.m samucitaphala.m dadaatu|


yuuya.m p.rthivyaa.m sukhabhoga.m kaamukataa ncaaritavanta.h, mahaabhojasya dina iva nijaanta.hkara.naani paritarpitavanta"sca|


yuuya.m tai.h saha tasmin sarvvanaa"sapa"nke majjitu.m na dhaavatha, ityanenaa"scaryya.m vij naaya te yu.smaan nindanti|


te "saapagrastaa va.m"saa.h saralamaarga.m vihaaya biyoraputrasya biliyamasya vipathena vrajanto bhraantaa abhavan| sa biliyamo .apyadharmmaat praapye paarito.sike.apriiyata,


paraan prati tayaa yadvad vyavah.rta.m tadvat taa.m prati vyavaharata, tasyaa.h karmma.naa.m dvigu.naphalaani tasyai datta, yasmin ka.mse saa paraan madyam apaayayat tameva tasyaa.h paanaartha.m dvigu.namadyena puurayata|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos