Biblia Todo Logo
La Biblia Online

- Anuncios -




2 पतरस 1:1 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

1 ye janaa asmaabhi.h saarddham astadii"svare traatari yii"sukhrii.s.te ca pu.nyasambalitavi"svaasadhanasya samaanaa.m"sitva.m praaptaastaan prati yii"sukhrii.s.tasya daasa.h prerita"sca "simon pitara.h patra.m likhati|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

1 ये जना अस्माभिः सार्द्धम् अस्तदीश्वरे त्रातरि यीशुख्रीष्टे च पुण्यसम्बलितविश्वासधनस्य समानांशित्वं प्राप्तास्तान् प्रति यीशुख्रीष्टस्य दासः प्रेरितश्च शिमोन् पितरः पत्रं लिखति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 যে জনা অস্মাভিঃ সাৰ্দ্ধম্ অস্তদীশ্ৱৰে ত্ৰাতৰি যীশুখ্ৰীষ্টে চ পুণ্যসম্বলিতৱিশ্ৱাসধনস্য সমানাংশিৎৱং প্ৰাপ্তাস্তান্ প্ৰতি যীশুখ্ৰীষ্টস্য দাসঃ প্ৰেৰিতশ্চ শিমোন্ পিতৰঃ পত্ৰং লিখতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 যে জনা অস্মাভিঃ সার্দ্ধম্ অস্তদীশ্ৱরে ত্রাতরি যীশুখ্রীষ্টে চ পুণ্যসম্বলিতৱিশ্ৱাসধনস্য সমানাংশিৎৱং প্রাপ্তাস্তান্ প্রতি যীশুখ্রীষ্টস্য দাসঃ প্রেরিতশ্চ শিমোন্ পিতরঃ পত্রং লিখতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ယေ ဇနာ အသ္မာဘိး သာရ္ဒ္ဓမ် အသ္တဒီၑွရေ တြာတရိ ယီၑုခြီၐ္ဋေ စ ပုဏျသမ္ဗလိတဝိၑွာသဓနသျ သမာနာံၑိတွံ ပြာပ္တာသ္တာန် ပြတိ ယီၑုခြီၐ္ဋသျ ဒါသး ပြေရိတၑ္စ ၑိမောန် ပိတရး ပတြံ လိခတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 yE janA asmAbhiH sArddham astadIzvarE trAtari yIzukhrISTE ca puNyasambalitavizvAsadhanasya samAnAMzitvaM prAptAstAn prati yIzukhrISTasya dAsaH prEritazca zimOn pitaraH patraM likhati|

Ver Capítulo Copiar




2 पतरस 1:1
40 Referencias Cruzadas  

te.saa.m dvaada"sapre.syaa.naa.m naamaanyetaani| prathama.m "simon ya.m pitara.m vadanti, tata.h para.m tasya sahaja aandriya.h, sivadiyasya putro yaakuub


tata.h para.m yii"su rgaaliilo jaladhesta.tena gacchan gacchan aandriyastasya bhraataa "simon arthato ya.m pitara.m vadanti etaavubhau jalaghau jaala.m k.sipantau dadar"sa, yatastau miinadhaari.naavaastaam|


mamaatmaa taarake"se ca samullaasa.m pragacchati|


ataeva ii"svarasya "saastre proktamasti te.saamantike bhavi.syadvaadina.h preritaa.m"sca pre.sayi.syaami tataste te.saa.m kaa.m"scana hani.syanti kaa.m"scana taa.da"s.syinti|


pa"scaat sa ta.m yi"so.h samiipam aanayat| tadaa yii"susta.m d.r.s.tvaavadat tva.m yuunasa.h putra.h "simon kintu tvannaamadheya.m kaiphaa.h vaa pitara.h arthaat prastaro bhavi.syati|


ka"scid yadi mama sevako bhavitu.m vaa nchati tarhi sa mama pa"scaadgaamii bhavatu, tasmaad aha.m yatra ti.s.thaami mama sevakeाpi tatra sthaasyati; yo jano maa.m sevate mama pitaapi ta.m samma.msyate|


yii"su.h punaravadad yu.smaaka.m kalyaa.na.m bhuuyaat pitaa yathaa maa.m prai.sayat tathaahamapi yu.smaan pre.sayaami|


he bhraataro mama kathaayaam mano nidhatta| ii"svara.h svanaamaartha.m bhinnade"siiyalokaanaam madhyaad eka.m lokasa.mgha.m grahiitu.m mati.m k.rtvaa yena prakaare.na prathama.m taan prati k.rpaavalekana.m k.rtavaan ta.m "simon var.nitavaan|


ii"svaro nijaputramadhi ya.m susa.mvaada.m bhavi.syadvaadibhi rdharmmagranthe prati"srutavaan ta.m susa.mvaada.m pracaarayitu.m p.rthakk.rta aahuuta.h prerita"sca prabho ryii"sukhrii.s.tasya sevako ya.h paula.h


yu.smaaka.m sthairyyakara.naartha.m yu.smabhya.m ki ncitparamaarthadaanadaanaaya yu.smaan saak.saat karttu.m madiiyaa vaa nchaa|


yata.h pratyayasya samaparimaa.nam ii"svaradatta.m pu.nya.m tatsusa.mvaade prakaa"sate| tadadhi dharmmapustakepi likhitamida.m "pu.nyavaan jano vi"svaasena jiivi.syati"|


yuuya nca tasmaat khrii.s.te yii"sau sa.msthiti.m praaptavanta.h sa ii"svaraad yu.smaaka.m j naana.m pu.nya.m pavitratva.m mukti"sca jaataa|


ii"svarasya samiti.m prati dauraatmyaacara.naad aha.m preritanaama dharttum ayogyastasmaat preritaanaa.m madhye k.sudratama"scaasmi|


aha.m kim eka.h prerito naasmi? kimaha.m svatantro naasmi? asmaaka.m prabhu ryii"su.h khrii.s.ta.h ki.m mayaa naadar"si? yuuyamapi ki.m prabhunaa madiiya"sramaphalasvaruupaa na bhavatha?


vi"svaasakaara.naadeva samabhaa.si mayaa vaca.h| iti yathaa "saastre likhita.m tathaivaasmaabhirapi vi"svaasajanakam aatmaana.m praapya vi"svaasa.h kriyate tasmaacca vacaa.msi bhaa.syante|


yato vaya.m tena yad ii"svariiyapu.nya.m bhavaamastadartha.m paapena saha yasya j naateya.m naasiit sa eva tenaasmaaka.m vinimayena paapa.h k.rta.h|


yata"schinnatvacaa.m madhye preritatvakarmma.ne yasya yaa "sakti.h pitaramaa"sritavatii tasyaiva saa "sakti rbhinnajaatiiyaanaa.m madhye tasmai karmma.ne maamapyaa"sritavatii|


puurvvayuge.su maanavasantaanaasta.m j naapitaa naasan kintvadhunaa sa bhaavastasya pavitraan preritaan bhavi.syadvaadina"sca pratyaatmanaa prakaa"sito.abhavat;


sa eva ca kaa.m"scana preritaan aparaan bhavi.syadvaadino.aparaan susa.mvaadapracaarakaan aparaan paalakaan upade"sakaa.m"sca niyuktavaan|


yu.smaakam eka.h prabhureko vi"svaasa eka.m majjana.m, sarvve.saa.m taata.h


paulatiimathinaamaanau yii"sukhrii.s.tasya daasau philipinagarasthaan khrii.s.tayii"so.h sarvvaan pavitralokaan samiteradhyak.saan paricaarakaa.m"sca prati patra.m likhata.h|


yato yena yu.smaabhi.h khrii.s.te kevalavi"svaasa.h kriyate tannahi kintu tasya k.rte kle"so.api sahyate taad.r"so vara.h khrii.s.tasyaanurodhaad yu.smaabhi.h praapi,


yato hetoraha.m yat khrii.s.ta.m labheya vyavasthaato jaata.m svakiiyapu.nya nca na dhaarayan kintu khrii.s.te vi"svasanaat labhya.m yat pu.nyam ii"svare.na vi"svaasa.m d.r.s.tvaa diiyate tadeva dhaarayan yat khrii.s.te vidyeya tadartha.m tasyaanurodhaat sarvve.saa.m k.sati.m sviik.rtya taani sarvvaa.nyavakaraaniva manye|


tava ta.m ni.skapa.ta.m vi"svaasa.m manasi kurvvan tavaa"srupaata.m smaran yathaanandena praphallo bhaveya.m tadartha.m tava dar"sanam aakaa"nk.se|


anantajiivanasyaa"saato jaataayaa ii"svarabhakte ryogyasya satyamatasya yat tatvaj naana.m ya"sca vi"svaasa ii"svarasyaabhirucitalokai rlabhyate tadartha.m


mama traaturii"svarasyaaj nayaa ca tasya gho.sa.na.m mayi samarpitam abhuut| asmaaka.m taata ii"svara.h paritraataa prabhu ryii"sukhrii.s.ta"sca tubhyam anugraha.m dayaa.m "saanti nca vitaratu|


paramasukhasyaa"saam arthato .asmaaka.m mahata ii"svarasya traa.nakarttu ryii"sukhrii.s.tasya prabhaavasyodaya.m pratiik.saamahe|


ii"svarasya prabho ryii"sukhrii.s.tasya ca daaso yaakuub vikiir.niibhuutaan dvaada"sa.m va.m"saan prati namask.rtya patra.m likhati|


panta-gaalaatiyaa-kappadakiyaa-aa"siyaa-bithuniyaade"se.su pravaasino ye vikiir.nalokaa.h


yato vahninaa yasya pariik.saa bhavati tasmaat na"svarasuvar.naadapi bahumuulya.m yu.smaaka.m vi"svaasaruupa.m yat pariik.sita.m svar.na.m tena yii"sukhrii.s.tasyaagamanasamaye pra"sa.msaayaa.h samaadarasya gauravasya ca yogyataa praaptavyaa|


vi"svaasinaa.m yu.smaakameva samiipe sa muulyavaan bhavati kintvavi"svaasinaa.m k.rte nicet.rbhiravaj naata.h sa paa.saa.na.h ko.nasya bhittimuula.m bhuutvaa baadhaajanaka.h paa.saa.na.h skhalanakaaraka"sca "sailo jaata.h|


khrii.s.tasya kle"saanaa.m saak.sii prakaa"si.syamaa.nasya prataapasyaa.m"sii praaciina"scaaha.m yu.smaaka.m praaciinaan viniiyeda.m vadaami|


tatsarvve.na caasmabhya.m taad.r"saa bahumuulyaa mahaapratij naa dattaa yaabhi ryuuya.m sa.msaaravyaaptaat kutsitaabhilaa.samuulaat sarvvanaa"saad rak.saa.m praapye"svariiyasvabhaavasyaa.m"sino bhavitu.m "saknutha|


yii"sukhrii.s.tasya daaso yaakuubo bhraataa yihuudaastaatene"svare.na pavitriik.rtaan yii"sukhrii.s.tena rak.sitaa.m"scaahuutaan lokaan prati patra.m likhati|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos