2 पतरस 1:1 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script1 ye janaa asmaabhi.h saarddham astadii"svare traatari yii"sukhrii.s.te ca pu.nyasambalitavi"svaasadhanasya samaanaa.m"sitva.m praaptaastaan prati yii"sukhrii.s.tasya daasa.h prerita"sca "simon pitara.h patra.m likhati| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari1 ये जना अस्माभिः सार्द्धम् अस्तदीश्वरे त्रातरि यीशुख्रीष्टे च पुण्यसम्बलितविश्वासधनस्य समानांशित्वं प्राप्तास्तान् प्रति यीशुख्रीष्टस्य दासः प्रेरितश्च शिमोन् पितरः पत्रं लिखति। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script1 যে জনা অস্মাভিঃ সাৰ্দ্ধম্ অস্তদীশ্ৱৰে ত্ৰাতৰি যীশুখ্ৰীষ্টে চ পুণ্যসম্বলিতৱিশ্ৱাসধনস্য সমানাংশিৎৱং প্ৰাপ্তাস্তান্ প্ৰতি যীশুখ্ৰীষ্টস্য দাসঃ প্ৰেৰিতশ্চ শিমোন্ পিতৰঃ পত্ৰং লিখতি| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script1 যে জনা অস্মাভিঃ সার্দ্ধম্ অস্তদীশ্ৱরে ত্রাতরি যীশুখ্রীষ্টে চ পুণ্যসম্বলিতৱিশ্ৱাসধনস্য সমানাংশিৎৱং প্রাপ্তাস্তান্ প্রতি যীশুখ্রীষ্টস্য দাসঃ প্রেরিতশ্চ শিমোন্ পিতরঃ পত্রং লিখতি| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script1 ယေ ဇနာ အသ္မာဘိး သာရ္ဒ္ဓမ် အသ္တဒီၑွရေ တြာတရိ ယီၑုခြီၐ္ဋေ စ ပုဏျသမ္ဗလိတဝိၑွာသဓနသျ သမာနာံၑိတွံ ပြာပ္တာသ္တာန် ပြတိ ယီၑုခြီၐ္ဋသျ ဒါသး ပြေရိတၑ္စ ၑိမောန် ပိတရး ပတြံ လိခတိ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script1 yE janA asmAbhiH sArddham astadIzvarE trAtari yIzukhrISTE ca puNyasambalitavizvAsadhanasya samAnAMzitvaM prAptAstAn prati yIzukhrISTasya dAsaH prEritazca zimOn pitaraH patraM likhati| Ver Capítulo |
yato hetoraha.m yat khrii.s.ta.m labheya vyavasthaato jaata.m svakiiyapu.nya nca na dhaarayan kintu khrii.s.te vi"svasanaat labhya.m yat pu.nyam ii"svare.na vi"svaasa.m d.r.s.tvaa diiyate tadeva dhaarayan yat khrii.s.te vidyeya tadartha.m tasyaanurodhaat sarvve.saa.m k.sati.m sviik.rtya taani sarvvaa.nyavakaraaniva manye|