Biblia Todo Logo
La Biblia Online

- Anuncios -




2 योहन 1:1 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

1 he abhirucite kuriye, tvaa.m tava putraa.m"sca prati praaciino.aha.m patra.m likhaami|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

1 हे अभिरुचिते कुरिये, त्वां तव पुत्रांश्च प्रति प्राचीनोऽहं पत्रं लिखामि।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 হে অভিৰুচিতে কুৰিযে, ৎৱাং তৱ পুত্ৰাংশ্চ প্ৰতি প্ৰাচীনোঽহং পত্ৰং লিখামি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 হে অভিরুচিতে কুরিযে, ৎৱাং তৱ পুত্রাংশ্চ প্রতি প্রাচীনোঽহং পত্রং লিখামি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ဟေ အဘိရုစိတေ ကုရိယေ, တွာံ တဝ ပုတြာံၑ္စ ပြတိ ပြာစီနော'ဟံ ပတြံ လိခါမိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 hE abhirucitE kuriyE, tvAM tava putrAMzca prati prAcInO'haM patraM likhAmi|

Ver Capítulo Copiar




2 योहन 1:1
25 Referencias Cruzadas  

ataeva he mahaamahimathiyaphil tva.m yaa yaa.h kathaa a"sik.syathaastaasaa.m d.r.dhapramaa.naani yathaa praapno.si


mama vaakye yadi yuuyam aasthaa.m kurutha tarhi mama "si.syaa bhuutvaa satyatva.m j naasyatha tata.h satyatayaa yu.smaaka.m mok.so bhavi.syati|


bar.nabbaa"saulayo rdvaaraa praaciinalokaanaa.m samiipa.m tat pre.sitavanta.h|


apara.m prabhorabhirucita.m ruupha.m mama dharmmamaataa yaa tasya maataa taamapi namaskaara.m vadata|


tataste prak.rtasusa.mvaadaruupe saralapathe na carantiiti d.r.s.tvaaha.m sarvve.saa.m saak.saat pitaram uktavaan tva.m yihuudii san yadi yihuudimata.m vihaaya bhinnajaatiiya ivaacarasi tarhi yihuudimataacara.naaya bhinnajaatiiyaan kuta.h pravarttayasi?


ata.h prak.rte susa.mvaade yu.smaakam adhikaaro yat ti.s.thet tadartha.m vaya.m da.n.daikamapi yaavad aaj naagraha.nena te.saa.m va"syaa naabhavaama|


he nirbbodhaa gaalaatilokaa.h, yu.smaaka.m madhye kru"se hata iva yii"su.h khrii.s.to yu.smaaka.m samak.sa.m prakaa"sita aasiit ato yuuya.m yathaa satya.m vaakya.m na g.rhliitha tathaa kenaamuhyata?


puurvva.m yuuya.m sundaram adhaavata kintvidaanii.m kena baadhaa.m praapya satyataa.m na g.rhliitha?


yuuya.m tasyaa bhaavisampado vaarttaa.m yayaa susa.mvaadaruupi.nyaa satyavaa.nyaa j naapitaa.h


sa sarvve.saa.m maanavaanaa.m paritraa.na.m satyaj naanapraapti ncecchati|


satyamatasya j naanapraapte.h para.m yadi vaya.m sva.mcchayaa paapaacaara.m kurmmastarhi paapaanaa.m k.rte .anyat kimapi balidaana.m naava"si.syate


piturii"svarasya puurvvanir.nayaad aatmana.h paavanena yii"sukhrii.s.tasyaaj naagraha.naaya "so.nitaprok.sa.naaya caabhirucitaastaan prati yii"sukhrii.s.tasya prerita.h pitara.h patra.m likhati| yu.smaan prati baahulyena "saantiranugraha"sca bhuuyaastaa.m|


khrii.s.tasya kle"saanaa.m saak.sii prakaa"si.syamaa.nasya prataapasyaa.m"sii praaciina"scaaha.m yu.smaaka.m praaciinaan viniiyeda.m vadaami|


yu.smaabhi.h sahaabhirucitaa yaa samiti rbaabili vidyate saa mama putro maarka"sca yu.smaan namaskaara.m vedayati|


yuuya.m satyamata.m na jaaniitha tatkaara.naad aha.m yu.smaan prati likhitavaan tannahi kintu yuuya.m tat jaaniitha satyamataacca kimapyan.rtavaakya.m notpadyate tatkaara.naadeva|


he mama priyabaalakaa.h, vaakyena jihvayaa vaasmaabhi.h prema na karttavya.m kintu kaaryye.na satyatayaa caiva|


tavaabhirucitaayaa bhaginyaa baalakaastvaa.m namaskaara.m j naapayanti| aamen|


saamprata nca he kuriye, naviinaa.m kaa ncid aaj naa.m na likhannaham aadito labdhaam aaj naa.m likhan tvaam ida.m vinaye yad asmaabhi.h paraspara.m prema karttavya.m|


praaciino .aha.m satyamataad yasmin priiye ta.m priyatama.m gaaya.m prati patra.m likhaami|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos