Biblia Todo Logo
La Biblia Online

- Anuncios -




2 कुरिन्थियों 9:13 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

13 yata etasmaad upakaarakara.naad yu.smaaka.m pariik.sitatva.m buddhvaa bahubhi.h khrii.s.tasusa.mvaadaa"ngiikara.ne yu.smaakam aaj naagraahitvaat tadbhaagitve ca taan aparaa.m"sca prati yu.smaaka.m daat.rtvaad ii"svarasya dhanyavaada.h kaari.syate,

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

13 यत एतस्माद् उपकारकरणाद् युष्माकं परीक्षितत्वं बुद्ध्वा बहुभिः ख्रीष्टसुसंवादाङ्गीकरणे युष्माकम् आज्ञाग्राहित्वात् तद्भागित्वे च तान् अपरांश्च प्रति युष्माकं दातृत्वाद् ईश्वरस्य धन्यवादः कारिष्यते,

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 যত এতস্মাদ্ উপকাৰকৰণাদ্ যুষ্মাকং পৰীক্ষিতৎৱং বুদ্ধ্ৱা বহুভিঃ খ্ৰীষ্টসুসংৱাদাঙ্গীকৰণে যুষ্মাকম্ আজ্ঞাগ্ৰাহিৎৱাৎ তদ্ভাগিৎৱে চ তান্ অপৰাংশ্চ প্ৰতি যুষ্মাকং দাতৃৎৱাদ্ ঈশ্ৱৰস্য ধন্যৱাদঃ কাৰিষ্যতে,

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 যত এতস্মাদ্ উপকারকরণাদ্ যুষ্মাকং পরীক্ষিতৎৱং বুদ্ধ্ৱা বহুভিঃ খ্রীষ্টসুসংৱাদাঙ্গীকরণে যুষ্মাকম্ আজ্ঞাগ্রাহিৎৱাৎ তদ্ভাগিৎৱে চ তান্ অপরাংশ্চ প্রতি যুষ্মাকং দাতৃৎৱাদ্ ঈশ্ৱরস্য ধন্যৱাদঃ কারিষ্যতে,

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ယတ ဧတသ္မာဒ် ဥပကာရကရဏာဒ် ယုၐ္မာကံ ပရီက္ၐိတတွံ ဗုဒ္ဓွာ ဗဟုဘိး ခြီၐ္ဋသုသံဝါဒါင်္ဂီကရဏေ ယုၐ္မာကမ် အာဇ္ဉာဂြာဟိတွာတ် တဒ္ဘါဂိတွေ စ တာန် အပရာံၑ္စ ပြတိ ယုၐ္မာကံ ဒါတၖတွာဒ် ဤၑွရသျ ဓနျဝါဒး ကာရိၐျတေ,

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 yata EtasmAd upakArakaraNAd yuSmAkaM parIkSitatvaM buddhvA bahubhiH khrISTasusaMvAdAggIkaraNE yuSmAkam AjnjAgrAhitvAt tadbhAgitvE ca tAn aparAMzca prati yuSmAkaM dAtRtvAd Izvarasya dhanyavAdaH kAriSyatE,

Ver Capítulo Copiar




2 कुरिन्थियों 9:13
27 Referencias Cruzadas  

yena maanavaa yu.smaaka.m satkarmmaa.ni vilokya yu.smaaka.m svargastha.m pitara.m dhanya.m vadanti, te.saa.m samak.sa.m yu.smaaka.m diiptistaad.rk prakaa"sataam|


maanavaa ittha.m vilokya vismaya.m menire, ii"svare.na maanavaaya saamarthyam iid.r"sa.m datta.m iti kaara.naat ta.m dhanya.m babhaa.sire ca|


apara nca mamaaj naanuruupa.m naacaritvaa kuto maa.m prabho prabho iti vadatha?


yadi yuuya.m pracuuraphalavanto bhavatha tarhi tadvaaraa mama pitu rmahimaa prakaa"si.syate tathaa yuuya.m mama "si.syaa iti parik.saayi.syadhve|


kathaametaa.m "sruvaa te k.saantaa ii"svarasya gu.naan anukiirttya kathitavanta.h, tarhi paramaayu.hpraaptinimittam ii"svaronyade"siiyalokebhyopi mana.hparivarttanaruupa.m daanam adaat|


yadagha.tata tad d.r.s.taa sarvve lokaa ii"svarasya gu.naan anvavadan tasmaat lokabhayaat tau da.n.dayitu.m kamapyupaaya.m na praapya te punarapi tarjayitvaa taavatyajan|


kintu te sarvve ta.m susa.mvaada.m na g.rhiitavanta.h| yi"saayiyo yathaa likhitavaan| asmatpracaarite vaakye vi"svaasamakaroddhi ka.h|


tathaa ya upade.s.taa bhavati sa upadi"satu ya"sca daataa sa saralatayaa dadaatu yastvadhipati.h sa yatnenaadhipatitva.m karotu ya"sca dayaalu.h sa h.r.s.tamanasaa dayataam|


yihuudaade"sasthaanaam avi"svaasilokaanaa.m karebhyo yadaha.m rak.saa.m labheya madiiyaitena sevanakarmma.naa ca yad yiruu"saalamasthaa.h pavitralokaastu.syeyu.h,


tasyaa mantra.naayaa j naana.m labdhvaa mayaa ya.h susa.mvaado yii"sukhrii.s.tamadhi pracaaryyate, tadanusaaraad yu.smaan dharmme susthiraan karttu.m samartho yo.advitiiya.h


tai"sca vaya.m vitarkaan ii"svariiyatattvaj naanasya pratibandhikaa.m sarvvaa.m cittasamunnati nca nipaatayaama.h sarvvasa"nkalpa nca bandina.m k.rtvaa khrii.s.tasyaaj naagraahi.na.m kurmma.h,


apara nca khrii.s.tasya susa.mvaadagho.sa.naartha.m mayi troyaanagaramaagate prabho.h karmma.ne ca madartha.m dvaare mukte


vaya nca yat pavitralokebhyaste.saa.m daanam upakaaraarthakam a.m"sana nca g.rhlaamastad bahununayenaasmaan praarthitavanta.h|


yu.smadartha.m praarthanaa.m k.rtvaa ca yu.smaasvii"svarasya gari.s.thaanugrahaad yu.smaasu tai.h prema kaari.syate|


tasmaat te maamadhii"svara.m dhanyamavadan|


vi"svaasaruupam uttamayuddha.m kuru, anantajiivanam aalambasva yatastadartha.m tvam aahuuto .abhava.h, bahusaak.si.naa.m samak.sa ncottamaa.m pratij naa.m sviik.rtavaan|


apara.m sarvve.saa.m jiivayiturii"svarasya saak.saad ya"sca khrii.s.to yii"su.h pantiiyapiilaatasya samak.sam uttamaa.m pratij naa.m sviik.rtavaan tasya saak.saad aha.m tvaam idam aaj naapayaami|


yato yastaam a"ngiik.rtavaan sa vi"svasaniiya.h|


apara nca paropakaaro daana nca yu.smaabhi rna vismaryyataa.m yatastaad.r"sa.m balidaanam ii"svaraaya rocate|


he svargiiyasyaahvaanasya sahabhaagina.h pavitrabhraatara.h, asmaaka.m dharmmapratij naayaa duuto.agrasara"sca yo yii"sustam aalocadhva.m|


apara.m ya uccatama.m svarga.m pravi.s.ta etaad.r"sa eko vyaktirarthata ii"svarasya putro yii"surasmaaka.m mahaayaajako.asti, ato heto rvaya.m dharmmapratij naa.m d.r.dham aalambaamahai|


ittha.m siddhiibhuuya nijaaj naagraahi.naa.m sarvve.saam anantaparitraa.nasya kaara.nasvaruupo .abhavat|


kintu yuuya.m yenaandhakaaramadhyaat svakiiyaa"scaryyadiiptimadhyam aahuutaastasya gu.naan prakaa"sayitum abhirucito va.m"so raajakiiyo yaajakavarga.h pavitraa jaatiradhikarttavyaa.h prajaa"sca jaataa.h|


yo vaakya.m kathayati sa ii"svarasya vaakyamiva kathayatu ya"sca param upakaroti sa ii"svaradattasaamarthyaadivopakarotu| sarvvavi.saye yii"sukhrii.s.tene"svarasya gaurava.m prakaa"syataa.m tasyaiva gaurava.m paraakrama"sca sarvvadaa bhuuyaat| aamena|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos