2 कुरिन्थियों 9:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script10 biija.m bhejaniiyam anna nca vaptre yena vi"sraa.nyate sa yu.smabhyam api biija.m vi"sraa.nya bahuliikari.syati yu.smaaka.m dharmmaphalaani varddhayi.syati ca| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari10 बीजं भेजनीयम् अन्नञ्च वप्त्रे येन विश्राण्यते स युष्मभ्यम् अपि बीजं विश्राण्य बहुलीकरिष्यति युष्माकं धर्म्मफलानि वर्द्धयिष्यति च। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script10 বীজং ভেজনীযম্ অন্নঞ্চ ৱপ্ত্ৰে যেন ৱিশ্ৰাণ্যতে স যুষ্মভ্যম্ অপি বীজং ৱিশ্ৰাণ্য বহুলীকৰিষ্যতি যুষ্মাকং ধৰ্ম্মফলানি ৱৰ্দ্ধযিষ্যতি চ| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script10 বীজং ভেজনীযম্ অন্নঞ্চ ৱপ্ত্রে যেন ৱিশ্রাণ্যতে স যুষ্মভ্যম্ অপি বীজং ৱিশ্রাণ্য বহুলীকরিষ্যতি যুষ্মাকং ধর্ম্মফলানি ৱর্দ্ধযিষ্যতি চ| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script10 ဗီဇံ ဘေဇနီယမ် အန္နဉ္စ ဝပ္တြေ ယေန ဝိၑြာဏျတေ သ ယုၐ္မဘျမ် အပိ ဗီဇံ ဝိၑြာဏျ ဗဟုလီကရိၐျတိ ယုၐ္မာကံ ဓရ္မ္မဖလာနိ ဝရ္ဒ္ဓယိၐျတိ စ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script10 bIjaM bhEjanIyam annanjca vaptrE yEna vizrANyatE sa yuSmabhyam api bIjaM vizrANya bahulIkariSyati yuSmAkaM dharmmaphalAni varddhayiSyati ca| Ver Capítulo |