Biblia Todo Logo
La Biblia Online

- Anuncios -




2 कुरिन्थियों 8:9 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

9 yuuya ncaasmatprabho ryii"sukhrii.s.tasyaanugraha.m jaaniitha yatastasya nirdhanatvena yuuya.m yad dhanino bhavatha tadartha.m sa dhanii sannapi yu.smatk.rte nirdhano.abhavat|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

9 यूयञ्चास्मत्प्रभो र्यीशुख्रीष्टस्यानुग्रहं जानीथ यतस्तस्य निर्धनत्वेन यूयं यद् धनिनो भवथ तदर्थं स धनी सन्नपि युष्मत्कृते निर्धनोऽभवत्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 যূযঞ্চাস্মৎপ্ৰভো ৰ্যীশুখ্ৰীষ্টস্যানুগ্ৰহং জানীথ যতস্তস্য নিৰ্ধনৎৱেন যূযং যদ্ ধনিনো ভৱথ তদৰ্থং স ধনী সন্নপি যুষ্মৎকৃতে নিৰ্ধনোঽভৱৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 যূযঞ্চাস্মৎপ্রভো র্যীশুখ্রীষ্টস্যানুগ্রহং জানীথ যতস্তস্য নির্ধনৎৱেন যূযং যদ্ ধনিনো ভৱথ তদর্থং স ধনী সন্নপি যুষ্মৎকৃতে নির্ধনোঽভৱৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ယူယဉ္စာသ္မတ္ပြဘော ရျီၑုခြီၐ္ဋသျာနုဂြဟံ ဇာနီထ ယတသ္တသျ နိရ္ဓနတွေန ယူယံ ယဒ် ဓနိနော ဘဝထ တဒရ္ထံ သ ဓနီ သန္နပိ ယုၐ္မတ္ကၖတေ နိရ္ဓနော'ဘဝတ်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 yUyanjcAsmatprabhO ryIzukhrISTasyAnugrahaM jAnItha yatastasya nirdhanatvEna yUyaM yad dhaninO bhavatha tadarthaM sa dhanI sannapi yuSmatkRtE nirdhanO'bhavat|

Ver Capítulo Copiar




2 कुरिन्थियों 8:9
43 Referencias Cruzadas  

tathaapi yathaasmaabhiste.saamantaraayo na janyate, tatk.rte jaladhestiira.m gatvaa va.di"sa.m k.sipa, tenaadau yo miina utthaasyati, ta.m gh.rtvaa tanmukhe mocite tolakaika.m ruupya.m praapsyasi, tad g.rhiitvaa tava mama ca k.rte tebhyo dehi|


ittha.m manujaputra.h sevyo bhavitu.m nahi, kintu sevitu.m bahuunaa.m paritraa.namuulyaartha.m svapraa.naan daatu ncaagata.h|


tato yii"su rjagaada, kro.s.tu.h sthaatu.m sthaana.m vidyate, vihaayaso viha"ngamaanaa.m nii.daani ca santi; kintu manu.syaputrasya "sira.h sthaapayitu.m sthaana.m na vidyate|


kimaya.m mariyama.h putrastaj naa no? kimaya.m yaakuub-yosi-yihudaa-"simonaa.m bhraataa no? asya bhaginya.h kimihaasmaabhi.h saha no? ittha.m te tadarthe pratyuuha.m gataa.h|


ataeva ayathaarthena dhanena yadi yuuyamavi"svaasyaa jaataastarhi satya.m dhana.m yu.smaaka.m kare.su ka.h samarpayi.syati?


saa ta.m prathamasuta.m praaso.s.ta kintu tasmin vaasag.rhe sthaanaabhaavaad baalaka.m vastre.na ve.s.tayitvaa go"saalaayaa.m sthaapayaamaasa|


prabh.rtayo yaa bahvya.h striya.h du.s.tabhuutebhyo rogebhya"sca muktaa.h satyo nijavibhuutii rvyayitvaa tamasevanta, taa.h sarvvaastena saarddham aasan|


tadaanii.m yii"sustamuvaaca, gomaayuunaa.m garttaa aasate, vihaayasiiyavihagaaाnaa.m nii.daani ca santi, kintu maanavatanayasya "sira.h sthaapayitu.m sthaana.m naasti|


sa yajjagadas.rjat tanmadya eva sa aasiit kintu jagato lokaasta.m naajaanan|


sa vaado manu.syaruupe.naavatiiryya satyataanugrahaabhyaa.m paripuur.na.h san saardham asmaabhi rnyavasat tata.h pituradvitiiyaputrasya yogyo yo mahimaa ta.m mahimaana.m tasyaapa"syaama|


muusaadvaaraa vyavasthaa dattaa kintvanugraha.h satyatva nca yii"sukhrii.s.tadvaaraa samupaati.s.thataa.m|


tadaa yii"su.h pratyavaadiit, madartha.m "sabdoya.m naabhuut yu.smadarthamevaabhuut|


pitu ryadyad aaste tat sarvva.m mama tasmaad kaara.naad avaadi.sa.m sa madiiyaa.m kathaa.m g.rhiitvaa yu.smaan bodhayi.syati|


te.saa.m hitaartha.m yathaaha.m sva.m pavitriikaromi tathaa satyakathayaa tepi pavitriibhavantu|


te.saa.m patana.m yadi jagato lokaanaa.m laabhajanakam abhavat te.saa.m hraaso.api yadi bhinnade"sinaa.m laabhajanako.abhavat tarhi te.saa.m v.rddhi.h kati laabhajanikaa bhavi.syati?


yata.h khrii.s.to.api nije.s.taacaara.m naacaritavaan, yathaa likhitam aaste, tvannindakaga.nasyaiva nindaabhi rnindito.asmyaha.m|


kintvasmaasu paapi.su satsvapi nimittamasmaaka.m khrii.s.ta.h svapraa.naan tyaktavaan, tata ii"svarosmaan prati nija.m paramapremaa.na.m dar"sitavaan|


aatmaputra.m na rak.sitvaa yo.asmaaka.m sarvve.saa.m k.rte ta.m pradattavaan sa ki.m tena sahaasmabhyam anyaani sarvvaa.ni na daasyati?


ii"svaro yii"sukhrii.s.tena yu.smaan prati prasaada.m prakaa"sitavaan, tasmaadaha.m yu.smannimitta.m sarvvadaa madiiye"svara.m dhanya.m vadaami|


aadya.h puru.se m.rda utpannatvaat m.r.nmayo dvitiiya"sca puru.sa.h svargaad aagata.h prabhu.h|


prabho ryii"sukhrii.s.tasyaanugraha ii"svarasya prema pavitrasyaatmano bhaagitva nca sarvvaan yu.smaan prati bhuuyaat| tathaastu|


"sokayuktaa"sca vaya.m sadaanandaama.h, daridraa vaya.m bahuun dhanina.h kurmma.h, aki ncanaa"sca vaya.m sarvva.m dhaarayaama.h|


ittha.m sa khrii.s.tena yii"sunaasmaan prati svahitai.sitayaa bhaaviyuge.su svakiiyaanugrahasyaanupama.m nidhi.m prakaa"sayitum icchati|


j naanaatirikta.m khrii.s.tasya prema j naayataam ii"svarasya sampuur.nav.rddhiparyyanta.m yu.smaaka.m v.rddhi rbhavatu ca|


sarvve.saa.m pavitralokaanaa.m k.sudratamaaya mahya.m varo.ayam adaayi yad bhinnajaatiiyaanaa.m madhye bodhaagayasya gu.nanidhe.h khrii.s.tasya ma"ngalavaarttaa.m pracaarayaami,


tasya susa.mvaadasyaika.h paricaarako yo.aha.m paula.h so.aham idaaniim aanandena yu.smadartha.m du.hkhaani sahe khrii.s.tasya kle"sabhogasya yo.m"so.apuur.nastameva tasya tano.h samite.h k.rte sva"sariire puurayaami ca|


yo.amara ii"svarastasmin vi"svasantu sadaacaara.m kurvvantu satkarmmadhanena dhanino sukalaa daataara"sca bhavantu,


sa etasmin "se.sakaale nijaputre.naasmabhya.m kathitavaan| sa ta.m putra.m sarvvaadhikaari.na.m k.rtavaan tenaiva ca sarvvajaganti s.r.s.tavaan|


he mama priyabhraatara.h, "s.r.nuta, sa.msaare ye daridraastaan ii"svaro vi"svaasena dhanina.h svapremakaaribhya"sca prati"srutasya raajyasyaadhikaari.na.h karttu.m ki.m na variitavaan? kintu daridro yu.smaabhiravaj naayate|


tava kriyaa.h kle"so dainya nca mama gocaraa.h kintu tva.m dhanavaanasi ye ca yihuudiiyaa na santa.h "sayataanasya samaajaa.h santi tathaapi svaan yihuudiiyaan vadanti te.saa.m nindaamapyaha.m jaanaami|


yo jayati sa sarvve.saam adhikaarii bhavi.syati, aha nca tasye"svaro bhavi.syaami sa ca mama putro bhavi.syati|


tva.m yad dhanii bhavestadartha.m matto vahnau taapita.m suvar.na.m krii.niihi nagnatvaat tava lajjaa yanna prakaa"seta tadartha.m paridhaanaaya matta.h "subhravaasaa.msi krii.niihi yacca tava d.r.s.ti.h prasannaa bhavet tadartha.m cak.surlepanaayaa njana.m matta.h krii.niihiiti mama mantra.naa|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos