Biblia Todo Logo
La Biblia Online

- Anuncios -




2 कुरिन्थियों 8:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

3 te svecchayaa yathaa"sakti ki ncaati"sakti daana udyuktaa abhavan iti mayaa pramaa.niikriyate|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

3 ते स्वेच्छया यथाशक्ति किञ्चातिशक्ति दान उद्युक्ता अभवन् इति मया प्रमाणीक्रियते।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 তে স্ৱেচ্ছযা যথাশক্তি কিঞ্চাতিশক্তি দান উদ্যুক্তা অভৱন্ ইতি মযা প্ৰমাণীক্ৰিযতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 তে স্ৱেচ্ছযা যথাশক্তি কিঞ্চাতিশক্তি দান উদ্যুক্তা অভৱন্ ইতি মযা প্রমাণীক্রিযতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 တေ သွေစ္ဆယာ ယထာၑက္တိ ကိဉ္စာတိၑက္တိ ဒါန ဥဒျုက္တာ အဘဝန် ဣတိ မယာ ပြမာဏီကြိယတေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 tE svEcchayA yathAzakti kinjcAtizakti dAna udyuktA abhavan iti mayA pramANIkriyatE|

Ver Capítulo Copiar




2 कुरिन्थियों 8:3
22 Referencias Cruzadas  

asyaa yathaasaadhya.m tathaivaakarodiya.m, "sma"saanayaapanaat puurvva.m sametya madvapu.si tailam amarddayat|


tasmaat "si.syaa ekaika"sa.h svasva"saktyanusaarato yihuudiiyade"sanivaasinaa.m bhrat.r.naa.m dinayaapanaartha.m dhana.m pre.sayitu.m ni"scitya


yata ii"svare te.saa.m ce.s.taa vidyata ityatraaha.m saak.syasmi; kintu te.saa.m saa ce.s.taa saj naanaa nahi,


mamaagamanakaale yad arthasa.mgraho na bhavet tannimitta.m yu.smaakamekaikena svasampadaanusaaraat sa ncaya.m k.rtvaa saptaahasya prathamadivase svasamiipe ki ncit nik.sipyataa.m|


icchukena tat kurvvataa mayaa phala.m lapsyate kintvanicchuke.api mayi tatkarmma.no bhaaro.arpito.asti|


atastadaanii.m yu.smaaka.m yaa dhanyataabhavat saa kka gataa? tadaanii.m yuuya.m yadi sve.saa.m nayanaanyutpaa.tya mahya.m daatum a"sak.syata tarhi tadapyakari.syateti pramaa.nam aha.m dadaami|


yata ii"svara eva svakiiyaanurodhaad yu.smanmadhye manaskaamanaa.m karmmasiddhi nca vidadhaati|


yu.smaaka.m laayadikeyaasthitaanaa.m hiyaraapalisthitaanaa nca bhraat.r.naa.m hitaaya so.atiiva ce.s.tata ityasmin aha.m tasya saak.sii bhavaami|


yu.smabhya.m kevalam ii"svarasya susa.mvaada.m tannahi kintu svakiiyapraa.naan api daatu.m manobhirabhyala.saama, yato yuuyam asmaaka.m snehapaatraa.nyabhavata|


kintu tava saujanya.m yad balena na bhuutvaa svecchaayaa.h phala.m bhavet tadartha.m tava sammati.m vinaa kimapi karttavya.m naamanye|


yo vaakya.m kathayati sa ii"svarasya vaakyamiva kathayatu ya"sca param upakaroti sa ii"svaradattasaamarthyaadivopakarotu| sarvvavi.saye yii"sukhrii.s.tene"svarasya gaurava.m prakaa"syataa.m tasyaiva gaurava.m paraakrama"sca sarvvadaa bhuuyaat| aamena|


yu.smaaka.m madhyavarttii ya ii"svarasya me.sav.rndo yuuya.m ta.m paalayata tasya viik.sa.na.m kuruta ca, aava"syakatvena nahi kintu svecchaato na va kulobhena kintvicchukamanasaa|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos