2 कुरिन्थियों 7:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script8 aha.m patre.na yu.smaan "sokayuktaan k.rtavaan ityasmaad anvatapye kintvadhunaa naanutapye| tena patre.na yuuya.m k.sa.namaatra.m "sokayuktiibhuutaa iti mayaa d.r"syate| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari8 अहं पत्रेण युष्मान् शोकयुक्तान् कृतवान् इत्यस्माद् अन्वतप्ये किन्त्वधुना नानुतप्ये। तेन पत्रेण यूयं क्षणमात्रं शोकयुक्तीभूता इति मया दृश्यते। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script8 অহং পত্ৰেণ যুষ্মান্ শোকযুক্তান্ কৃতৱান্ ইত্যস্মাদ্ অন্ৱতপ্যে কিন্ত্ৱধুনা নানুতপ্যে| তেন পত্ৰেণ যূযং ক্ষণমাত্ৰং শোকযুক্তীভূতা ইতি মযা দৃশ্যতে| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script8 অহং পত্রেণ যুষ্মান্ শোকযুক্তান্ কৃতৱান্ ইত্যস্মাদ্ অন্ৱতপ্যে কিন্ত্ৱধুনা নানুতপ্যে| তেন পত্রেণ যূযং ক্ষণমাত্রং শোকযুক্তীভূতা ইতি মযা দৃশ্যতে| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script8 အဟံ ပတြေဏ ယုၐ္မာန် ၑောကယုက္တာန် ကၖတဝါန် ဣတျသ္မာဒ် အနွတပျေ ကိန္တွဓုနာ နာနုတပျေ၊ တေန ပတြေဏ ယူယံ က္ၐဏမာတြံ ၑောကယုက္တီဘူတာ ဣတိ မယာ ဒၖၑျတေ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script8 ahaM patrENa yuSmAn zOkayuktAn kRtavAn ityasmAd anvatapyE kintvadhunA nAnutapyE| tEna patrENa yUyaM kSaNamAtraM zOkayuktIbhUtA iti mayA dRzyatE| Ver Capítulo |
pa"scaat sa t.rtiiyavaara.m p.r.s.tavaan, he yuunasa.h putra "simon tva.m ki.m mayi priiyase? etadvaakya.m t.rtiiyavaara.m p.r.s.tavaan tasmaat pitaro du.hkhito bhuutvaa.akathayat he prabho bhavata.h kimapyagocara.m naasti tvayyaha.m priiye tad bhavaan jaanaati; tato yii"suravadat tarhi mama me.saga.na.m paalaya|